Book Title: Mulachar Satik Part 01
Author(s): Pannalal Soni, Gajadharlal Shastri
Publisher: Manikchandra Digambar Jain Granthmala Samiti
View full book text ________________
१८६
मूलाचारेअणुभासदि गुरुवयणं
अक्खरपदवंजणं कमविसुद्धं ॥ घोसविसुद्धी सुद्धं
एदं अणुभासणासुद्धं ॥ १४४॥ अनुभाषते गुरुवचनं अक्षरपदव्यंजनं क्रमविशुद्धं । घोषविशुद्धया शुद्धमेतत् अनुभाषणाशुद्धं ॥१४॥ अणुभासदि अनुभाषते अनुवदति गुरुवचनं गुरुणा यथोचारिता प्रत्याख्यानाक्षरपद्धतिस्तथैव तामुच्चरतीति, अक्षरमेकस्वरयुक्तं व्यंजनं, इच्छामीत्यादिकं पदं सुबन्तं मिडंतं चाक्षरसमुदाय रूपं, व्यंजनमनक्षरवर्णरूपं खंडाक्षरानुस्वारविसर्जनीयादिकं क्रमविशुद्धं येनैव क्रमेण स्थितानि वर्णपदव्यंजनवाक्यादीनि ग्रंथार्थोभयशुद्धानि तेनैव पाठः, घोषविशुद्धया च शुद्धं गुर्वादिकवर्णविषयोचारणसहितं मुख्यमध्योच्चारणरहितं महाकल. कलेन विहीनं स्वरविशुद्धमिति, एवमेतत्प्रत्याख्यानमनुभाष मशुद्धं वेदितव्यमिति ॥ १४४ ॥
अनुपालनसहितप्रत्याख्यानस्य स्वरूपमाह;आदके उवसग्गे समे य दुभिक्खवुचि कंतारे। जं पालिदं ण भग्गं एवं अणुपालणासुद्धं ॥ आतके उपसर्गे श्रमे च दुर्भिक्षवृत्तौ कांतारे।
Loading... Page Navigation 1 ... 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522