Book Title: Mulachar Satik Part 01
Author(s): Pannalal Soni, Gajadharlal Shastri
Publisher: Manikchandra Digambar Jain Granthmala Samiti
View full book text ________________
षडावश्यकाधिकारः ॥ ७॥
भवति ज्ञातव्यं ।। १४२॥ विनयेन शुद्धं तथाऽनुभाषयाऽनुपालनेन परिणामेन च यच्छुद्धं भवति तदेतत्प्रत्याख्यानं चतुर्विधं भवति ज्ञातव्यं य. स्मिन् प्रत्याख्याने विनयेन सार्द्धमनुभाषापतिपालनेन सह परिणामशुद्विस्तत्पत्याख्यानं चतुर्विधं भवति ज्ञातव्यमिति १४२ विनयप्रत्याख्यानं तावदाहकिदियम्म उवचारिय
विणओ तह णाणदंसणचरिचे। पंचविधविणयजुचं
विणयसुद्धं हवदि तं तु ॥१४३॥ कृतिकर्म औपचारिकः विनयः तथा ज्ञानदर्शनचारित्रे। पंचविधविनयंयुक्तं विनयशुद्धं भवति तत्तु ॥१४३ ॥
कृतिकर्म सिद्धभक्तियोगभक्तिगुरुभक्तिपूर्वकं कायोत्सर्गकरण, पूर्वोक्त: औपचारिकविनयः कृतकरमुकुलललाटपट्टविनतोत्तमांगः प्रशांततनुः पिच्छिकया विभूषितवक्ष इत्या. युपचारविनया, तथा ज्ञानदर्शनचारित्रविषयो विनयः, एवं क्रियाकर्मादिपचप्रकारेण विनयेन युक्तं विनयशुद्धं तत्प्रत्याख्यानं भवत्येवेति ॥१४३ ॥
अनुभाषायुक्तं प्रत्याख्यानमाह,
Loading... Page Navigation 1 ... 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522