Book Title: Mulachar Satik Part 01
Author(s): Pannalal Soni, Gajadharlal Shastri
Publisher: Manikchandra Digambar Jain Granthmala Samiti

View full book text
Previous | Next

Page 480
________________ षडावश्यकाधिकारः ॥७॥ भावेन संप्रयुक्तः यदर्थयोगश्च जल्पति सूत्रं । । स कर्मनिर्जरायां विपुलायां वर्तते साधुः ॥ १२८॥ भावेन संप्रयुक्तो यदर्थ,योगश्च यस्मिन्निमित्तं शुभानुष्ठान यस्मा पायाभ्युद्यतो जल्पति सूत्रप्रतिक्रमणपदान्युच्चरतिभृ. जोति वा स साधुः कर्मनिरायां विपुलायां प्रवर्तते सर्वापराधान परिहरतीत्यर्थः ॥ १२८ ॥ किमर्थ प्रतिक्रमणे तात्पर्य, यस्मात्सपडिकमणोधम्मो पुरिमस्स य पच्छिमस्स य जिणस्स। अवराहे पडिकमणं मज्झिमयाणं जिणवराणं॥१२९॥ सप्रतिक्रमणो धर्मः पूर्वस्य च पश्चिमस्य च जिनस्य अपराधे प्रतिक्रमणं मध्यमानां जिनवराणां ॥ १२९॥ सह प्रतिक्रमणेन वर्तत इति सप्रतिक्रमणो धर्मों दोषपरिहारेण चारित्रं पूर्वस्य प्राक्तनस्य वृषभतीर्थकरस्य पश्चिमस्य पाश्चात्यस्य सन्मतिस्वामिनो जिनस्य तयोस्तीर्थकरयोधर्मः अतिक्रमणसमन्वितः अपराधो भवतु मा वा, मध्यमानां पु. नर्जिनवराणामजितादिपार्श्वनाथपर्यन्तानामपराधे सति प्रतिक्रमणं तेषां यतोऽपराधबाहुल्याभावादिति ॥ १२६ ॥

Loading...

Page Navigation
1 ... 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522