Book Title: Mulachar Satik Part 01
Author(s): Pannalal Soni, Gajadharlal Shastri
Publisher: Manikchandra Digambar Jain Granthmala Samiti
View full book text ________________
४७६
मूलाचारेजावेदु अप्पणोवा अण्णदरेवा भवे अदीचारो। तावेदुपडिकमणं मज्झिमयाणं जिणवराणं १३० यस्मिन् आत्मनो वा अन्यतरस्य वा भवेदतीचारः ।। तस्मिन् प्रतिक्रमणं मध्यमानां जिनवराणां ।।१३०॥
यस्मिन् व्रत आत्मनोऽन्यस्य वा भवेदतीचारस्तस्मिन् विषये भवेत्प्रतिक्रमणं मध्यमजिनवराणामाद्यपश्चिमयोः पुनस्तीर्थकरयोरेकस्मिन्नपराधे सर्वान् प्रतिक्रपणदंडकान् भणति ।।
इत्याहइरियागोयरसुमिणा--
दिसबमाचरदु माव आचरदु। पुरिम चरिमादु सब्बे
सव्वणियमा पडिकमंदि॥१३॥ ईगोचरस्वप्नादिसर्वं आचरतु मा वा आचरतु । पूर्वे चरमे तु सर्वे सर्वान् नियमान् प्रतिक्रमंते ॥१३१
ईगोचरस्वप्नादिभवं सर्बपतीचारमाचरतु मा वाऽऽचरतु पूर्वे ऋषभनाथशिष्याश्चरमा वर्द्धमानशिष्याः सर्वे सर्वा नियमान् प्रतिक्रमणदण्डकान् प्रतिक्रमन्त उच्चारयन्ति १३१
किमित्याद्याः पश्चिमाश्च सर्वानियमादुच्चारयति किमि
Loading... Page Navigation 1 ... 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522