Book Title: Mulachar Satik Part 01
Author(s): Pannalal Soni, Gajadharlal Shastri
Publisher: Manikchandra Digambar Jain Granthmala Samiti

View full book text
Previous | Next

Page 482
________________ षडावश्यकाधिकारः ॥७॥ त्यजितादिपार्श्वनाथपर्यन्तशिष्यानोच्चारयन्ति इत्याशंकायामाहमज्झिमया दिढबुद्धी एयग्गमणाअमोहलक्खाय । तमा हु जमाचरंति तंगरहंता वि सुज्झति ॥१३२॥ मध्यमा दृढबुद्धय एकाग्रमनसः अमोहलक्षाश्च । तस्मात् हि यमाचरंति तं गर्हतापि शुध्यंति ॥१३२॥ यस्मान्मध्यमतीर्थकरशिष्या दृढबुद्धयोऽविस्मरणशीला एकाग्रमनसः स्थिरचित्ता अमोहलक्षा अमूढमनसः प्रेक्षापू. वैकारिणः तस्मात्स्फुटं यं दोषं आचरंति तस्माद्दोषाद गर्हन्तोऽप्यात्मानं जुगुप्समानाः शुद्धयन्ते शुद्धचारित्रा भवन्तीति १३२ पुरिमचारिमादु जमा ___ चलचित्ता चेव मोहलक्खाय। तो सबपडिकमणं . अंघलयघोडय दिटुंता॥ १३३॥ पूर्वचरमास्तु यस्मात् चलचित्ताश्चैव मोहलक्षाश्च । तस्मात् सर्वप्रतिक्रमणं अधलकघोटकः दृष्टांतः॥१३॥ पूर्ववरमतीर्थकरशियान्तु य माञ्चलचित्ताश्चैव रहम

Loading...

Page Navigation
1 ... 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522