Book Title: Mulachar Satik Part 01
Author(s): Pannalal Soni, Gajadharlal Shastri
Publisher: Manikchandra Digambar Jain Granthmala Samiti
View full book text ________________
षडावश्यकाधिकारः ॥ ७ ॥
तामेव मतिज्ञां निर्वहनाहणामट्ठवणा दव्वे खेते काले य. होदि भावे य । एसो पञ्चक्खाणेणिक्खेवो छव्विहो ओ ॥ १३५ नाम स्थापना द्रव्यं क्षेत्रं कालश्च भवति भावश्च । एषः प्रत्याख्याने निक्षेपः षड्विधो ज्ञेयः ॥ १३५ ॥
अयोग्यानि नामानि पापहेतूनि विरोधकारणानि न कर्तव्यानि न कारयितव्यानि नानुमंतव्यानीति नामप्रत्याख्यानं प्रत्याख्याननाममात्रं वा, प्रयोग्याः स्थापनाः पापबंधहेतुभूताः मिथ्यात्वादिपवर्त्तका अपरमार्थरूप देवतादिप्रतिविवानि पापकारणद्रव्यरूपाणि च न कर्त्तव्यानि न कारयितव्यानि नानुमन्तव्यानि इति स्थापनाप्रत्याख्यानं प्रत्याख्यानपरिणतप्रतिविवं च सद्भावासद्भावरूपं स्थापनाप्रत्याख्यानमिति, पापबन्धकारणद्रव्यं सरवद्यं निरवद्यमपि तपोनिमित्तं त्यक्तं न भोक्तव्यं न भोजयितव्यं नानुमंतव्यमिति द्रव्यप्रत्याख्यानं प्रा-भृतज्ञायकोऽनुपयुक्तस्तच्छरीरं भावी जीवस्तद्व्यतिरिक्तं च द्रव्यप्रत्याख्यानं असंयमादिहेतुभूतस्य क्षेत्रस्य परिहारः क्षेप्रत्याख्यानं प्रत्याख्यानपरिणतेन सेवितप्रदेशे प्रवेशो वा क्षेप्रत्याख्यानं, असंयमादिनिमित्तभूतस्य कालस्य त्रिथा परिहारः कालप्रन्यारूपानं प्रत्याख्यानपरिणतेन सेवितकालो देवा, मिथ्यात्वा संयमकषायादीनां त्रिविधेन परिहारो भावप्रत्या
४७६
Loading... Page Navigation 1 ... 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522