Book Title: Mulachar Satik Part 01
Author(s): Pannalal Soni, Gajadharlal Shastri
Publisher: Manikchandra Digambar Jain Granthmala Samiti
View full book text ________________
४७८
मूलाचारनसो नैव, मोहलक्षाश्च मूढमनसो वहून् वारान् प्रतिपादितमपि शास्त्रं न जानंति अजुजडा चक्रजहाश्व यस्मात्तस्मासर्वप्रतिक्रमणं दंडकोच्चारणं । तेषामन्धलकघोटकदृष्टान्तःकस्यचिद्राज्ञोऽश्वोऽन्धस्तेन च वैद्यपुत्रं प्रति अश्वायौषधं पृष्ट स च वैद्यकं न जानाति वैद्यश्व ग्रामं गतस्तेन च वैद्यपुत्रेणाश्वाक्षिनिमित्तानि सर्वाग्यौषधानि प्रयुक्तानि तैः सोऽश्व: स्वस्थीभूतः एवं साधुरपि यदि एकस्मिन्मतिक्रमणदण्डके स्थि. रमना न भवति अन्यस्मिन् भविष्यति अन्यस्मिन् वा न भवत्यन्यस्मिन् भवष्यतीति सर्वदण्डकोच्चारणं न्याय्यमिति, न चात्र विरोधः, सर्वेपि कर्मक्षयकरणसमर्था यतः इति ॥ १३३ ॥
प्रतिक्रमणनियुक्तिमुपसंहरन् प्रत्याख्याननियुक्ति प्रपंचय. ज्नाहपडिकमणणिजुत्ती पुण
एसा कहिया मए समासेण। पञ्चक्खाणणिजुत्ती
एतो उड्ढं पवक्खामि ॥ १३४॥ प्रतिकमणानयुक्तिः पुन एषा कथिता मया समासेन ।
प्रत्याख्याननियुक्तिं इत ऊर्ध्वं प्रवक्ष्यामि ॥ १३४ ॥ - प्रतिक्रमणनियुक्तिरेषा कथिता मया समासेन पुनः प्र. त्याख्याननियुक्तिमित ऊर्व प्रवक्ष्यामीति ॥ १३४ ॥
Loading... Page Navigation 1 ... 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522