Book Title: Mulachar Satik Part 01
Author(s): Pannalal Soni, Gajadharlal Shastri
Publisher: Manikchandra Digambar Jain Granthmala Samiti

View full book text
Previous | Next

Page 471
________________ ४६६ मूलाचार- . कुमणमाभृतज्ञोप्यनुपयुक्त आगमद्रव्यमतिक्रमणं, तच्छरीरादिकं नोभागमद्रव्यप्रतिकूमणमित्येवमादि पूर्ववद् दृष्टव्यमिति ।। प्रतिक्रमणभेदं प्रतिपादयन्नाहपडिकमणं देवासियं रादिय इरियापधं च बोधव्वं पक्खिय चादुम्मासिय संवच्छरमुत्तमद्वं च ॥११६॥ प्रतिक्रमणं देवसिकं रात्रिकं ऐपिथिकं च बोद्धव्यं । पाक्षिकं चातुर्मासिकं सांवत्सरमुत्तमार्थम् ॥ ११६ ॥ प्रतिक्रमण कृतकारितानुमतातिचारानिवर्तनं, दिवसे भवं दैवसिकं दिवसमध्ये नामस्थापनाद्रव्यक्षेत्रकालभावाश्रितातीचारस्य कृतकारितानुमतस्य मनोवचनकायैः शोधनं, तथा रात्रौ भवं रात्रिक रात्रिविषयस्य षड्विधातीचारस्य कृतकारितानुपतस्य त्रिविधेन निरसनं रात्रिक, ईर्यापथे भव. मैर्यापथिकं षड्जीवनिकायविषयातीचारस्य निरसनं ज्ञातव्यं, पक्षे भवं पाक्षिक पंचदशाहोरात्रविषयस्य षड्विधनामादिकारणम्य कृतकारितानुमतस्य मनोवचनकायैः परिशोधनं, चतुर्पासेषु भवं चातुर्मासिक, संवत्सरे भवं सांवत्सरिकं चतुमौसमध्ये संवत्सरमध्ये नामादिभेदेन षड्विधस्यातीचारस्य बहुभेदभिन्नस्य वा, कृतकारितानुमतस्य मनोवचनकायैः निरसनं, उत्तमार्थे भवमौत्तमार्थ यावज्जीवं चतुर्विधाहारस्य प

Loading...

Page Navigation
1 ... 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522