Book Title: Mulachar Satik Part 01
Author(s): Pannalal Soni, Gajadharlal Shastri
Publisher: Manikchandra Digambar Jain Granthmala Samiti

View full book text
Previous | Next

Page 473
________________ ४६८ मृलाचारेजीवस्तु प्रतिकामकः द्रव्ये क्षेत्रे च काले भावे च । प्रतिगच्छति येन यस्मिन् तत्तस्य भवेत् पूतिकमणं ___जीवस्तु प्रतिक्रामक: दोपद्वारागतकर्मविक्षपणशीलो जीवश्चेतनालक्षणः क प्रतिक्रामकः द्रव्यक्षेत्रकालभावविषये, द्रव्यमाहारपुस्तकभेषनोरकरणादिकं, क्षेत्र शयनासनस्थानचंक्रमणादिविषयो भूभागोंगुलवितस्तिहस्तक्रोशयोजनादिअमितः, कालः घटिकामुहूर्तसमयलवदिवसरात्रिपक्षमासवयनसंवत्सरसंध्यापर्वादिः, भावः परिणामरागद्वेषादिमदादिलक्षणः, एतद्विषयादतिचारान्निवर्तनपरो जीवः प्रतिक्रामक इत्यु. च्यते ज्ञेयाकारवहिव्याहत्तरूपः, अथवा द्रव्यक्षेत्रकालभावविषयादतिचारापतिगच्छति निवर्चते स प्रतिकामकोऽथवा येन परिणामेनाक्षरकदंबकेन वा प्रतिगच्छति पुनर्याति य. स्मिन् व्रतशुद्धिपूर्वकस्वरूपे यस्मिन् वा जीवे पूर्वव्रतशुद्धिपरिणतेऽतीचारं परिभूतं स परिणामोऽक्षरसमूहो वा तस्य व्रतस्य तस्य वा व्रतशुद्धिपरिणतस्य जीवस्य भवेत्प्रतिक्रमणं व्रतविषयमतीचारं येन परिणामेन प्रक्षाल्य प्रतिगच्छति पूर्ववतशु. दौ स परिणामस्तस्य जीवस्य भवेत्सतिक्रमणमिति । मिथ्यादुष्कृताभिधानादभिव्यक्तमतिक्रियं द्रव्यक्षेत्रकालभावमाश्रिस्य प्रतिक्रमणमिति वा ।। ११८॥ प्रतिक्रमितव्यं तस्य स्वरूपमाह--- पडिकामेदबंद

Loading...

Page Navigation
1 ... 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522