Book Title: Mulachar Satik Part 01
Author(s): Pannalal Soni, Gajadharlal Shastri
Publisher: Manikchandra Digambar Jain Granthmala Samiti

View full book text
Previous | Next

Page 469
________________ ४६४ मूलाचारेगयं वंदनां च याचमानो 'भवद्भयो बंदनं विदधामि' इतिः याञ्चां कुर्वनिच्छाकारंबन्दनाप्रणाम करोति भिक्षुःसाधुरेवंद्वा त्रिंशदोषपरिहारेण तावत द्वात्रिंशद् गुणा भवंति तस्माद्यत्नप. रेण हास्यभयासादनारागद्वेषगौरवालस्यमदलोभस्तेनभावप्रा. तिकूल्यवालत्वोपरोधहीनाधिकमावशरीरपरामर्शवचनभृकुटिकरणषाकरणादिवर्जनपरेण देवत दिगतमानसेन विवर्जितकार्यान्तरेण विशुद्धमनोवचनकाययोगेन मौनपरेण बंदना करणीया बन्दनाकारकेणेति ॥ ११ ॥ __ यस्य क्रियते वन्दना तेन कथं प्रत्येषितव्येत्याहतेण च पडिच्छिदव्वंगारवरहिएण सुद्धभावेण । किदियम्मकारकस्सवि संवेगं संजणतेण ॥ ११३ तेन च प्रत्येषितव्यं गर्वरहितेनशुद्धभावन । कृतिकर्मकारकस्यापि संवेगं संजनयता ॥ ११३ ॥ तेण च तेनाचार्येण पडिच्छिदव्वं प्रत्येषितव्यमभ्युगन्तव्यं गौरवरहितेन ऋद्धिवीर्यादिगवरहितेन कृतिकर्मकारकस्य बन्दनायाः कर्तुरपि संवेगधर्मे धर्मफले व हर्ष संजनयता सम्यग्विधानेन कारयता शुद्धपरिणामवता बन्दनाsभ्युपगंतव्येति ॥ ११३॥ बन्दनानियुक्तिं संक्षेपयन् प्रतिक्रमणे नियुक्ति सूत्रयन्नाह-- वंदणणिज्जुत्ती पुण एसा कहिया मए समासेण।

Loading...

Page Navigation
1 ... 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522