Book Title: Mulachar Satik Part 01
Author(s): Pannalal Soni, Gajadharlal Shastri
Publisher: Manikchandra Digambar Jain Granthmala Samiti
View full book text ________________
षडावश्यकाधिकारः ॥ ७॥ ४६३ बचीसाणण्णदरं
साहू ठाणं विराधतो॥१११ ॥ कृतिकर्मापि कुर्वन् न भवति कृतिकर्मनिर्जराभागी। द्वात्रिंशतामन्यतरं साधुः स्थानं विराधयन् ॥१११॥
कृतिकर्म कुर्वन्नपि न भवति कृतिकर्मनिजराभागी कृ.. तिकर्मणा या कर्मनिजरा तस्याः स्वामी न स्यात्, यदि द्वात्रिंशदोषेभ्योऽन्यतरं स्थानं दोष निवारयन्नाचरन् क्रियाकर्म कुर्यात्साधुरिति. अथवा द्वात्रिंशददोषेभ्योऽन्यतरेण दोषेण स्थान कायोत्सर्गादिवन्दनां विराधयन्कुर्वीतेति ॥ ११ ॥ __ कथं तर्हि बन्दना कुर्वीत साधुरित्याहहत्यंतरेणबाधेसंफासपमजगं पउजतो। जाएंतोवंदणयं इच्छाकारं कुणइ भिक्खू ॥११२॥ हस्तांतरे अनावाधे संस्पर्शपमार्जनं पयुंजानः। याचमानो बंदना इच्छाकारं करोति भिक्षुः ॥ ११२
हस्तान्तरेण हस्तपात्रान्तरेण यस्य बन्दना कियते यश्च करोति तयोरन्तरं हस्तमात्रं भवेत् तस्मिन् हस्तान्तरे स्थित्वा प्रणापाधेऽनावाधे बाधामन्तरेण संफासपमज्जणे सस्य स्वदेहस्य स्पर्शः संस्पर्शनं कटिगुह्यादिकं च तस्य प्रमार्जन प्रतिलेखनं शुद्धि पठंजतो प्रयुंजानः प्रकर्षण कुर्वन् जाएन्तो बन्द
Loading... Page Navigation 1 ... 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522