Book Title: Madhyam vrutti vachuribhyamlankrut Siddhahemshabdanushasan Part 01
Author(s): Kshamabhadrasuri, Ratnajyotvijay
Publisher: Ranjanvijayji Jain Pustakalay

Previous | Next

Page 237
________________ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवचूरिभ्यामलते मासजाताः इति विग्रहः कार्यः / मासौ जातस्य मासा जातस्य इति तु न समासः / एकमासजात इत्युदाहरणाग्रे एवम् व्द्यह्रसुप्तः त्र्यह्राध्यायितः इति ज्ञेयम् / अत्र तु द्वे अहनी सुप्तस्य, त्रीणि अहानि अध्यायितस्येति वाक्ये 'सर्वांशसङ्ख्याव्ययात्' (7 / 3 / 118) इति सूत्रेणाहन्परतोऽट्समासान्तः, अहन् इत्यस्य अह्न आदेशश्च / सूत्रे द्विगुग्रहणं त्रिपदसमासार्थम् / अन्यथा 'नाम नाम्ना०' (3 / 1 / 18) इत्यनुवृत्तेयोरेव पदयोः समासः स्यात् / सूत्रे च चकारो द्विगुरहितकालपरिग्रहार्थः / यदि च चो न स्यात्तदा द्विगौ वर्त्तमानं कालवाचि नाम इति सूत्रार्थः स्यात् / मासाश्चैत्रस्य इत्यत्र द्रव्यमात्रस्य चैत्रस्य न मेयत्वम् / जातादेरेव हि मेयत्वं भवति / जन्मादेः प्रभृति जातादिसम्बन्धित्वेनैवादित्यगतेः परिच्छेदात् / षष्ठीसमासापवादः 'काले द्विगौ च०' इति योगः कृतः // 57|| स्वयंसामी क्तेन // 3 // 1158 // स्वयं सामि इत्येतेऽव्यये क्तान्तेन सह समस्येते / तत्पुरुषः / स्वयंधौतौ पादौ / स्वयंविलीनमाज्यम् घृतम्] / आत्मनेत्यर्थः / सामिकृतम् सामिभुक्तम् अर्द्धमित्यर्थः // 58 // ___ अ० 'स्वयंसामी'ति सूत्रे विशेषोऽयम् / समासे सति ऐकपद्यं भवति / ऐकपद्यत्वादेकविभक्तिः तद्धिताद्युत्पत्तिश्च भवति / यथा / स्वयंधौतस्यापत्यं स्वायंधौतिः ‘अत इन्' (6 / 1 / 31) / सामिकृतस्यापत्यं सामिकृतायनिः ‘अवृद्धाहोर्नवा' (6 / 1 / 110) इति आयनिञ् // 58 / / द्वितीया खट्वा क्षेपे // 3 / 1159 // खट्वा इति नाम द्वितीयान्तं क्तान्तेन नाम्ना सह क्षेपे निन्दायां समस्यते / तत्पुरुषः। खट्वारूढो जाल्मः। उत्पथप्रस्थितो विमार्गप्रस्थितः सर्वोपि खट्वारूढ इत्युच्यते / क्षेपे इति किम् ? खट्वामारूढ उपाध्यायोऽध्यापयति // 59 // ___ अ० खट्वारूढो जाल्मः इत्यस्य भावार्थोऽयम्-खट्वा पल्यङ्कः आचार्यासनं वा / अधीत्य विद्यां गुरुभिरनुज्ञातेन शिष्येण खट्वा आरोढव्या इति युक्तिः / यत्र अन्यथा आरोहणं खट्वायाः / तत् उत्पथप्रस्थानं / उपलक्षणमिदम् तेन यः कश्चित् कुमार्गप्रस्थितो भवति (स) सर्वोऽपि खट्वारूढ इत्युच्यते / जाल्मो जिह्मः // 59 / / कालः // 3 // 160 // कालवाचि द्वितीयान्तं नाम क्तान्तेन सह समस्यते। तत्पुरुषः। रात्र्यतिसृताः रात्र्यारूढाः रात्रिसङ्क्रान्ताः। मासप्रमितः [मासं प्रमित इति वाक्यम्] प्रतिपच्चन्द्रः, मासं प्रमातुमारब्ध इत्यर्थः (अव्याप्त्यर्थ आरम्भः) // 6 // अ० षण्मुहूर्त्ताश्चराचराः / ते हि मुहूर्ता दक्षिणायने शीतकाले रात्रिं गच्छन्ति शीतकाले रात्रेरतिदीर्घत्वात् / तेऽत्र रात्र्यतिसृताः रात्र्यारूढाः रात्रिसङ्क्रान्ता इति प्रयोगाः / ये हि मुहूर्त्ता उत्तरायणे उष्णकाले अहर्यान्ति ते हि अहरतिसृता इत्युच्यन्ते / उष्णकाले दिनानां अतिमहत्त्वात् // 60 // व्याप्तौ // 3 / 1 / 61 // व्याप्तिर्गुणक्रियाद्रव्यैरत्यन्तसंयोगः, व्याप्ती या द्वितीया तदन्तं कालवाचि नाम व्यापकवाचिना नाम्ना सह समस्यते / तत्पुरुषः / क्तेनेति निवृत्तम् / मुहूर्त सुखं [वाक्यं] मुहूर्त्ताध्ययनम् क्षणपाठः सर्वरात्रकल्याणी। व्याप्ताविति किम् ? मासं पूरको याति // 61 // .. अ० सर्वा रात्रिः सर्वरात्रम् ‘सङ्ख्यातैकपुण्यवर्षादीर्घाच्च रात्रेरत्' (7 / 3 / 119) इति सूत्रेण अत्समासान्तः /

Loading...

Page Navigation
1 ... 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310