Book Title: Madhyam vrutti vachuribhyamlankrut Siddhahemshabdanushasan Part 01
Author(s): Kshamabhadrasuri, Ratnajyotvijay
Publisher: Ranjanvijayji Jain Pustakalay

Previous | Next

Page 272
________________ श्रीसिद्धहेमशब्दानुशासने तृतीयाध्यायस्य द्वितीयः पादः 265 ज्ञातव्याः / ‘ख्णम् चाभीक्ष्ण्ये' (5 / 4 / 48) इत्यनेन ख्णम् प्रत्ययः / 'भृशाभीक्ष्ण्याविच्छेदे द्विः प्राक्तमबादेः' (7 / 4 / 73) इति सूत्रेण द्वित्वम् भोज-भोजम् // 7 // ऐकायें // 3 // 28 // ऐकार्यमैकपद्यम्, तनिमित्तस्य स्यादेर्लुप् स्यात् / चित्रा गावो यस्य चित्रगुः, राजपुरुषः, पुत्रीयति, कुम्भकारः, एषु-चित्र जस् गो जस् राजन् ङस् पुरुष स् इत्यादिरीत्या ऐकायें सति तनिमित्तस्य स्यादेर्लुप् / अत एव लुविधानात् 'नाम नाम्ना' (3 / 1118) इत्युक्तावपि विभक्त्यन्तानामेव समासो विज्ञायते / 'ऐकायें' इति निमित्तसप्तमीविज्ञानादैकार्योत्तरकालस्य न लुप् चित्रगुः / ऐकायें इति किम् ? चित्रा गावो यस्येत्यादिवाक्येषु न लुप् // 8 // अ० [औपगवः इत्यत्र डस् लोपः / ] ऐकार्थ्यस्य 'निमित्तत्वादैकपद्यस्य कारणे कार्योपचारादिदमुक्तम् / / 8 / / न नाम्येकस्वरात् खित्युत्तरपदेऽमः // 3 // 2 // 9 // समासारम्भकमन्त्यं पदमुत्तरपदम्, नाम्यन्तादेकस्वरात्पूर्वपदात्परस्यामो लुप् न स्यात् / खित्प्रत्ययान्ते उत्तरपदे परतः / स्त्री स्त्रियं वाऽत्मानं मन्यते स्त्रीमन्यः, स्त्रियंमन्यः, श्रियंमन्यः / नामिग्रहणं किम् ? ज्ञंमन्यः / एकस्वरादिति किम् ? वर्षामन्यः / खितीति किम् ? स्त्रीमानी // 9 // अ० 'कर्तुः खश्' (5 / 1 / 117) इत्यनेन खश् / शंमन्यः, अत्र ज्ञमात्मानं मन्यते 'कर्तुः खश्' इत्यनेन खश्, 'दिवादेः श्यः' (3 / 4 / 72) 'खित्यनव्ययारुषो. मोऽन्तो ह्रस्वश्च' (3 / 2 / 111) इत्यनेन पूर्वपदे मोन्तः / वधू इत्यत्र 'खित्यनव्यय०' इत्यनेनैव ह्रस्वः क्रियते वधुंमन्य इति सिद्धम् // 9 // असत्त्वे उसेः // 3 // 2 // 10 // ___असत्त्वे विहितस्य उसेरुत्तरपदे परे लुब् न स्यात् / स्तोकान्मुक्तः, अन्तिकादागतः, 'तेनासत्त्वे' (3 / 174) इति समासः / असत्त्वे इति किम् ? स्तोकभयम् // 10 // अ० पञ्चम्येकवचनस्य, स्तोकान्मुक्तः अल्पान्मुक्तः, कृच्छ्रान्मुक्तः, कतिपयान्मुक्त इत्युदाहरणानि / एषु 'स्तोकाल्पकृच्छ्र' (2 / 2 / 79) इत्यनेन पञ्चमी भवति, तथा अन्तिकादागतः, अभ्याशादागतः सविधादागतः, दूरादागतः, विदूरादागतः, विप्रकृष्टादागतः / एषु 'असत्त्वारादर्थात्०' (2 / 2 / 120) इत्यनेन पञ्चमी // 10 // ब्राह्मणाच्छंसी // 3 // 2 // 11 // ब्राह्मणाच्छंसीत्यत्र उसे बभावो निपात्यते / ब्राह्मणाद्ग्रन्थादादाय शंसति ब्राह्मणाच्छंसी // 11 // अ० आदानांगे शंसने शंसि वर्त्तते / ब्रह्मणा प्रोक्तो ग्रन्थो ब्राह्मणं 'तेन प्रोक्ते' (6 / 3 / 181) इति सूत्रेण अण् 'अणि' (7/4/52) इति सूत्रेणान्त्यस्वरादिलोपो न भवति / ब्राह्मणमित्यत्र तुल्यः भागेऽर्द्धं ब्राह्मणं श्रुतौ (है.लि.न.७) इति लिङ्गपाठात् 'वेदेन्ब्राह्मणमत्रैव' (6 / 2 / 130) इति सूत्रपाठाच्च नपुंसकत्वम् / / 11 / / ओजोञ्जःसहोम्भस्तमस्तपसष्टः // 3 / 2 / 12 // एभ्यः परस्य ट एकवचनस्योत्तरपदे परे लुब् न स्यात् / ओजसाकृतम्, अञ्जसाकृतम्, सहसाकृतम्, अम्भसाकृतम्, तमसाकृतम्, तपसाकृतम्, तपसाप्राप्तम् / कथं 'सततनैशतमोवृतमन्यत' इति ? उत्तरपदशब्दस्य 1. ऐकाथुनाम समासादिः, तस्मिन् जाते ऐकपद्यं भवत्यतस्तन्निमितं तत्रेकपद्यस्योपचारः /

Loading...

Page Navigation
1 ... 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310