Book Title: Madhyam vrutti vachuribhyamlankrut Siddhahemshabdanushasan Part 01
Author(s): Kshamabhadrasuri, Ratnajyotvijay
Publisher: Ranjanvijayji Jain Pustakalay

Previous | Next

Page 275
________________ 268 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवरिभ्यामलङ्कृते न लुप् स्यात् / कण्ठेकालः उरसिलोमा शिरसिशिखः / अमूर्द्धमस्तकादिति किम् ? मूर्द्धशिखः। स्वाङ्गादिति किम् ? अक्षशौण्डः / मुखपुरुषा शाला / अकाम इति किं ? मुखकामः / बहुलाधिकारात्-करकमलम्, गलरोग इत्यादि सिद्धम् // 22 // अ० कण्ठे कालोऽस्य स कण्ठेकालः उरसिलोमान्यस्य / (उरसिलोमा) मस्तकशिखः / मुखे पुरुषो यस्याः सा मुखपुरुषा / करकमलम् / गलरोलः / / 22 / / बन्धे पनि नवा // 3 // 2 // 23 // बन्धशब्दे घनन्ते उत्तरपदे परेऽव्यञ्जनात्परस्याः सप्तम्या वा लुब् न स्यात् / हस्ते बन्धो हस्ते बन्धोऽस्येति वा हस्तेबन्धः हस्तबन्धः / चक्रेबन्धः चक्रबन्धः / बन्ध इति किम् ? पुटपाकः मनोरोगः / घनीति किम् ? अजन्ते माभूत्, चक्रबन्धः चारकबन्धः // 23 // अ० स्वाङ्गादस्वाङ्गाचायं विकल्पः / बध्नातीति बन्धः अच् / अद्व्यञ्जनात् इति किम् ? गुप्तिबन्धः काराबन्धः / / 23 / / कालात्तनतरतमकाले // 3 // 2 // 24 // अव्यञ्जनान्तात्कालवाचिशब्दात्परस्याः सप्तम्यास्तनतरतमप्रत्ययेषु कालशब्दे चोत्तरपदे परे वा लुब् न स्यात् / तन, पूर्वाह्नेतनः पूर्वाह्नतनः / तर पूर्वाह्नेतराम् पूर्वाह्नतरे, तम, अपराह्नेतमाम् अपराह्नतमे / पूर्वाह्ने. काले पूर्वाह्नकाले // 24 // ____ अ० 'कालात्तनतरे'ति सूत्रेऽयं विशेषो ज्ञातव्यः / उत्तरपदाधिकारसूत्रेषु प्रत्ययग्रहणे प्रत्ययमात्रस्यैव ग्रहणं न प्रत्ययान्तशब्दग्रहणम् / वक्ष्यमाण 'न वाऽखित् कृदन्ते रात्रेः' (3 / 2 / 117) इत्यत्रान्तग्रहणज्ञापकात् / तेनात्र सूत्रे तनतरतमानां प्रत्ययानां स्वरूपेणैव ग्रहणं भवति / पूर्व अहन् पूर्वमह्नः पूर्वाह्नः 'सर्वांशसङ्ख्याव्ययात्' (7 / 3 / 118) इत्यनेन अट् अह्र इत्यादेशश्च 'अवर्णे वर्णस्य' (7 / 4 / 68) इति लोपः 'अतोऽह्रस्य' (2 / 3 / 73) इत्यनेन णत्वम् / पूर्वाह्न जातो भवो वा पूर्वाह्नेतनः 'पूर्वाह्नापराह्नात्तनट् (6 / 3 / 87) इति सूत्रेण तनट् / अयं पूर्वाह्ने 2 अयमनयोर्मध्ये प्रकृष्टे पूर्वाह्ने पूर्वाह्नेतराम् / अयमपराह्ने 2 अयमेषां मध्ये प्रकृष्टे अपराह्ने अपराह्नेलमाम् 'द्वयोर्विभज्ये च तरप्' (7 / 3 / 6) 'प्रकृष्टे तमप्' (7 / 3 / 5) ततः ‘किंत्याद्येऽव्ययादसत्त्वे तयोरन्तस्याम्' (7 / 3 / 8) इति सूत्रेण आम्, तर तम अग्रे क्रियते / प्रयोगेषु यत्र सप्तमी न लुप्यते तत्र तनतरतम अग्रे प्रथमा दीयते, सप्तम्यर्थस्य सप्तम्यैव उक्तत्वात्, यत्र तु सप्तम्या लुप्, तत्र सप्तम्यर्थप्रतिपादनार्थं पुनः तरतम अग्रे सप्तमी दीयते न तत्र आम् कर्त्तव्यः // 24|| शयवासिवासेष्वकालात् // 3 // 2 // 25 // अकालवाचिनोऽन्यञ्जनान्तात्परस्याः सप्तम्याः शयवासिवासेषुत्तरपदेषु वा लुब् न स्यात् / बिलेशयः' विलशयः / वनेवासी वनवासी, अन्तेवासी अन्तवासी, ग्रामेवासः ग्रामवासाः / बहुलाधिकारान्मनसिशयः कुशेशयः इति नित्यं लुवभावः, हृच्छयः चित्तशय इत्यत्र नित्यं लुप् // 25 // वर्षक्षरवराप्सरः शरोरोमनसो जे // 32 // 26 // वर्षादिभ्यः परस्याः सप्तम्या जे उत्तरपदे वा लुन् न स्यात् / संजः, संजः / क्षरेजः, क्षरजः / वरेजः 1. अकालादिति किम् ? पूर्वाह्नशयः, अद्व्यंजनादिति किम् ? भूमिशयः / 2. बिले शेते, मनसि शेते, कुशे शेते इत्यत्र 'आधारात्' . (5 / 1 / 137) इत्यनेन सूत्रेण शीङः अप्रत्ययः, तेन बिलेशयः इत्यादि शब्दनिष्पत्तिर्विज्ञेया, एवं हृच्छय इत्यादावपि बोध्यम् /

Loading...

Page Navigation
1 ... 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310