Book Title: Madhyam vrutti vachuribhyamlankrut Siddhahemshabdanushasan Part 01
Author(s): Kshamabhadrasuri, Ratnajyotvijay
Publisher: Ranjanvijayji Jain Pustakalay

Previous | Next

Page 273
________________ 266 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवचूरिभ्यामलते सम्बन्धिशब्दत्वाद् यत्र पूर्वपदीभूतस्तमः शब्दस्तत्रायं प्रतिषेधः / यत्र तु पदान्तरेण सह तमःशब्दः समस्तः तत्र नायं निषेधः // 12 // अ० 'तपनमण्डलदीपितमेकतः सततनैशतमोवृतमन्यतः / हसितभिन्नतमिस्रचयं पुरः शिवमिवानुगतं गजचर्मणा' // 1 // इति यत्र केवल एव तमःशब्दो भवति इति भावः // 12 / . पुंजनुषोऽनुजान्धे // 3 // 2 // 13 // पुम्स्शब्दात् जनुःशब्दाच परस्य टावचनस्य यथासङ्ग्यमनुजशब्देऽन्धशब्दे चोत्तरपदे परे लुब् न स्यात् / पुंसा-करणेनानुजः पुंसानुजः / जनुषा-जन्मनान्धः जनुषाऽन्धः / टः इत्येव ? पुमांसमनुजाता पुमनुजा // 13 // आत्मनः पूरणे // 3 // 2 // 14 // आत्मनः परस्य टावचनस्य पूरणप्रत्ययान्ते उत्तरपदे परे न लुप स्यात् / आत्मनाद्वितीयः इत्यादि। 'जनार्दनस्त्वात्मचतुर्थ एव' अत्रात्मा चतुर्थोऽस्येति बहुव्रीहिः // 14 // अ० आत्मनाद्वितीयः, आत्मनातृतीयः, आत्मनाचतुर्थः, आत्मनापञ्चमः, आत्मनाषष्ठः, आत्मनैकादशः // 14 // मनसश्चाज्ञायिनि // 3 // 2 // 15 // मनःशब्दादात्मशब्दाच्च परस्य टावचनस्य आज्ञायिनि उत्तरपदे परे न लुप् / मनसा आज्ञातुं शालमस्य मनसाऽऽज्ञायी, आत्मनाऽऽज्ञायी // 15 // अ० मनसाऽऽज्ञायी, आत्मनाऽऽज्ञायी इत्यत्र, ननु टालुपि कृतेऽपि ईदृशानि रूपाणि भविष्यन्ति किं मनसश्चेति सूत्रेण इत्याह टालोपि-कृते पदान्तत्वात् रुत्वविसर्गनलोपादिकं स्यादितिं सूत्रं कृतम् / / 15|| नाम्नि // 3 // 2 // 16 // ___ मनसः परस्य टावचनस्योत्तरपदे परे नाम्नि-संज्ञायां न लुप् / मनसादेवी, मनसांदत्ता, एवंनामा काचित् / नाम्नीति किं ? मनोदत्ता कन्या // 16 // परात्मभ्यां डेः // 3 // 2 // 17 // . परात्मशब्दाभ्यां परस्य डे [चतुर्थंक] वचनस्योत्तरपदे परे नाम्निविषये लुब न स्यात् / परस्मैपदम् परस्मै भावः / आत्मनेपदम् / नाम्नीत्येव ? परहितम्,' आत्महितम् // 17 // अ० आत्मने भावः / धीयते इति-हितम्, क्तः, 'धागः' (4 / 4 / 15) इत्यनेन हि आदेशः // 17 / / अव्यञ्जनात् सप्तम्या बहुलम् // 3 // 2 // 18 // अकारान्ताद् व्यञ्जनान्ताच्च परस्याः सप्तम्या बहुलं लुब् न स्यानाम्नि / अकारान्त, अरण्येतिलकाः, वनेकिंशुकाः / व्यञ्जन, युधिष्ठिरः / बहुलग्रहणात् कचिद्विकल्पः, त्वचिसारः, त्वक्सारः / कचिद् भवति लुप्, जलकुकुटः, ग्रामसूकरः / अव्यञ्जनादिति किम् ? भूमिपाशः / नाम्नात्येव ? तीर्थकाकः // 18 // अ० अरण्येतिलका इत्यत्र अरण्येमाषकाः, कूपेपिशाचकाः पूर्वाह्नस्फोटका इत्यादयोपि मन्तव्याः / नगरवायसः, अक्षशौण्डः इत्यपि // 18 // 1. परस्मैपदमिति; आत्मनेपदमिति च अनादिकालिकी व्याकरणशास्त्रप्रसिद्धा संज्ञा, तथा नेमे अनादिसंज्ञे / 2. सप्तम्या इति किम् ? गौरखरः, गविधिर इत्यादौ तु बिदादिपाठात्, ‘गवियुधेः स्थिरस्येति निर्देशात् वा ज्ञेयम् /

Loading...

Page Navigation
1 ... 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310