Book Title: Madhyam vrutti vachuribhyamlankrut Siddhahemshabdanushasan Part 01
Author(s): Kshamabhadrasuri, Ratnajyotvijay
Publisher: Ranjanvijayji Jain Pustakalay

Previous | Next

Page 280
________________ 273 श्रीसिद्धहेमशब्दानुशासने तृतीयाध्यायस्य द्वितीयः पादः वर्चस्कादिष्ववस्करादयः // 3 // 2 // 48 // वर्चस्काद्यर्थेषु अवस्करादिशब्दाः कृतशषसायुत्तरपदाः साधवो भवन्ति / वर्चस्के-अवस्करोऽनमलम्, अबकरोऽन्यः / अपस्करो रथाङ्गे, अपकरोऽन्यः / अवरस्पराः अपरस्परा वा क्रियासातत्ये, अवरस्पराः सार्था गच्छन्ति, अन्यत्रावरपराः सार्था गच्छन्ति। आस्पदं प्रतिष्ठायाम्, अन्यत्र आ ईषत् पदं आपदम् / आश्चर्यमद्भुते, अन्यत्र आचर्य कर्म शोभनम् / हरिश्चन्द्र ऋषी, अन्यत्र हरिचन्द्रो माणवकः। मस्करो वेणुवंशदण्डयोः, अन्यत्र मकरो मत्स्यः / मस्करी परिव्राजके, अन्यत्र मकरी समुद्रः / कारस्करो वृक्षे, कारकारोऽन्यः / पारस्करो देशे, पारक रोऽन्यः / वनस्पतिः पुष्पं विना फलवति वृक्षे, सर्वहरित्काये वा, वनपतिरन्यः / किष्किन्ध इति गुहापर्वतयोः। तस्करश्चौरः, बृहस्पतिर्देवतायाम्, अन्यत्र तत्करः, बृहत्पतिः। प्रायश्चित्तप्रायश्चित्ती अतिचारशोधने, शष्कुली कृताने, कृतानादन्यत्र शकुली मत्सीविशेषः / गोष्पदं गोसेविते प्रमाणे च, यत्र गावः पद्यन्ते सगोभिः सेवितो ग्रामसमीपादि देश उच्यते / प्रमाणे गोष्पदपूरं वृष्टो देवः / बहुवचनमाकृतिगणार्थम् // 48 // ___अ० अवकीर्यते अवस्करः / 'युवर्णवृदृवशरण०' (5 / 3 / 28) इत्यल् / सततं निरन्तरं गच्छन्तीत्यर्थः अवरे च परे च सकृदेव गच्छन्तीत्यर्थः / आपद्यते इति आस्पदम्, 'वर्षादयः क्लीबे' (5 / 3 / 29) इत्यनेन अल् / प्रतिष्ठास्थानं आत्मयापनापदं उच्यते / कोऽर्थः ? आचर्यते इत्याश्चर्यम् / 'चरेराङस्त्वगुरौ' (5 / 1 / 31) इत्यनेन यप्रत्ययः, ततः श उत्तरपदे कार्यः / मा कृग्, मा क्रियते प्रतिषिध्यतेऽनेनेति मस्करः, 'पुन्नाम्नि घः' (5 / 3 / 130) निपातनात् ह्रस्वः सकारश्च, अथवा मकरशब्दस्य अव्युत्पन्नस्य मस्कर इति रूपम् माकरणशीलो मस्करी / कारं करोतीति व्युत्पत्त्या कारस्करः, 'संख्याहर्दिवाविभानिशाप्रभाभाश्चित्रकर्नाद्यन्तानन्तकारबाह्ररुर्द्धनुनान्दीलिपिलिविबलिभक्तिक्षेत्रजङ्घाक्षपाक्षणदारजनिदोषादिनदिवसाट्टः' (5 / 1 / 102) इति टः / पारं करोतीति पारस्करः ‘हेतुतच्छीलानुकूले०' (5 / 1103) त्यादिना टः / मकरिन् शब्दस्य वा मस्करी इति रूपम् / किमप्यन्तर्दधातीति किष्किन्धा नाम गुहा, निपातनात् किमोर्द्विवचनम्, पूर्वमकारस्य षकारः / तथा किं किं दधातीति किष्किन्धो नाम पर्वतः / एतत्करोतीति बृहतां पतिः तस्कर बृहस्पति इत्यत्र उभयत्र तकारस्य सकारः / प्रायश्चित्तमित्यादि प्रकर्षण एति-आगच्छति अस्माद्विधानादांचारधर्मे इति प्रायो मुनिलोकः चिन्त्यते स्मर्यते इति चित्तम् / चित्तिश्च व्रतम्, प्रायैर्मुनिजनैश्चित्तं-चिन्तितं पापविशुद्धये इति प्रायश्चित्तम्-अतिचारशोधनम् / एवं प्रायश्चित्ते उत्पत्तिज़ैया, निपातनात् शकारः / शष्कुलशब्दात् गौरादित्वात् ङीः / गोष्पदपूरं इत्यादि, गोपदं पूरयति / इदं वाक्यं ‘वृष्टिमाने ऊलुक् चास्य वा' (5 / 4 / 57) इति सूत्रेण णम् प्रत्ययः, तदनंतरं वर्चस्कादिष्वेति षकारो विचाले // 48 / / / . परतः स्त्री पुंवत् स्त्र्येकार्थेऽनुङ् // 3 // 2 // 49 // परतो विशेष्यवशाद् यः शब्दः स्त्रीलिंगः स स्त्रियां वर्तमाने एकार्थे-तुल्याधिकरणे उत्तरपदे परे मुंवद् भवति / अनूङ्-न ऊडंतः। पटुभार्यः, कल्याणभार्यः, एनी भार्या यस्य स एतभार्यः, श्येतभार्यः, कुवजानिः। परत इति किम् ? कच्छपी, गुणीभार्यः, वरटामार्यः, वडवाभार्यः / स्त्रीति किम् ? ग्रामणि कुलं दृष्टिस्य ग्रामणिदृष्टिः / स्त्र्येकार्थे इति किम् ? कल्याणीवस्त्रम् / स्त्रीग्रहणं किम् ? गृहिणीनेत्राः / एकार्थ - ते किम् ? कल्याण्या माता कल्याणीमाता / अनूङिति किम् ? ब्रह्मबंधूभार्यः // 49 // 1. अत्र स्त्रिलिङ्गोत्तरपदं नास्ति /

Loading...

Page Navigation
1 ... 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310