Book Title: Madhyam vrutti vachuribhyamlankrut Siddhahemshabdanushasan Part 01
Author(s): Kshamabhadrasuri, Ratnajyotvijay
Publisher: Ranjanvijayji Jain Pustakalay

Previous | Next

Page 301
________________ 294 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवचूरिभ्यामलते अ० तिरस् अञ्च् / तिरोऽञ्चतीति तिर्यङ् / अथवा तिरस् अञ्च् / अन्त्यस्वरात् पूर्वं 'अव्ययस्य कोऽद् (7 / 3 / 31) इति सूत्रेणाक् प्रत्ययः / तिरकोऽश्चतीति क्विप् / शेषं पूर्ववत् / सि औ जस् भ्याम् भ्यस् सुप् / तिर्यङ् / तिर्यंचौ। तिर्यंचः / तिर्यग्भ्यां, तिर्यग्भ्यः, तिर्यक्षु इत्यादि / इयमवचूरिः अघुटि स्वरे इत्यारभ्य सर्वा विद्वद्भिः शोधनीया इति / / 124 / / नञत् // 3 / 2 / 125 // नशब्दस्योत्तरपदे परे अत् स्यात् / अचौरः पन्था / अहिंसा / कारः किम् ? पामनः पुत्रः, उत्तरपदे इत्येव ? न भुङ्क्ते // 12 // त्यादौ क्षेपे // 3 / 2 / 126 // त्यायन्ते धातौ परे क्षेपे निन्दायां गम्यमानायां नमोऽत् स्यात् / अपचसि त्वं जाल्म अकरोषि त्यादाविति किम् ? न पाचको जाल्मः / क्षेप इति किम् ? न पचति चैत्रः // 126 // . नगोऽप्राणिनि वा // 3 / 2 / 127 // अप्राणिनि विषये नग इति वा निपात्यते / न गच्छतीति नगः अगः // 12 // अ० 'नञत्' (3 / 2 / 125) इत्यनेन नित्यं नञोऽकारप्राप्तौ विकल्पार्थं 'नगोऽप्राणिनि (3 / 2 / 127) वेति सूत्रं कृतं // 127 // नखादयः // 3 / 2 / 128 // . नखादयः शब्दा अकृतातो निपात्यंते / नास्य खं अस्तीति नखः / न भ्राजते किपि नभ्राट् / न पातीति नपात् / त्रिलिङ्गोऽयं न वेत्तीति नवेदाः। औणादिकोऽयम्, न सत्योऽसत्यः (न असत्यः) नासत्यः नमुचिः नकुलः नपुंसकम् नक्षत्रम् नक्रम् नाकः / नाराचः नापितः नमीयते इति नमेरुः ननांदा नांतरीयकम् बहुवचनं आकृतिगणार्थम् / तेन नास्तिकः नमः नारंगमित्यादयो ज्ञेयाः // 128 // अ० सत्सु साधुः सत्यः, तत्र साधौ यप्रत्ययः / न सत्योऽसत्यः / पुनरपि न असत्य इति वाक्ये नासत्य इति सिद्धम्, नायं नखादिगणे किंतु नासत्य इति प्रयोगसाधनार्थमत्र दर्शितः / 'नमुचि' इत्यत्र ‘शुषीषि वंधि रुषि रुचि मुची' (416) त्यादि उणादिकः कित् तथा न स्त्री न पुमान् नपुंसकम्, अत एव निपातनात् स्त्रीपुंसयोः पुंसक आदेशः / न क्षरति न क्षीयते वा इति नक्षत्रं औणादिके त्रटि क्षभावो निपात्यते / न क्रामति न क्रीणाति वा नक्रः / औणा० डत, नास्मिन्नकं दुःखमस्तीति नाकः / एवं न विद्यते नाः श्रियः छंदांसि वाऽस्येति नग्नः। न अगो नागः / न विद्यते भागोऽस्येति नभागः / अरीणां समूह आरं षष्ठ्याः समूहेऽण् (6 / 2 / 9) / नारमञ्चतीति नाराचः 'कर्मणोऽण्' (5 / 1 / 72) निपातनात्, न लोपोऽञ्चेः / नाप्यतेऽसाविति नापितः / कथं न न भ्राजते किंतु भ्राजत एवेति नभ्राट्। एवं न न पातीति नपात् / न न वेत्तीति नवेदाः / न न मुंचति नमुचिः / न न कुलमस्यास्ति नकुलः / न न खमस्यास्ति नखः इत्यादयः सिध्यंति ? पृषोदरादित्वात् एकस्य 2 नो-लोपो भवति / इयमवचूरिन|तरीयकमित्यग्रे ज्ञातव्या, नांतरेण भवतीत्यर्थकथनमानं नांतरे भव इत्यत्र गहादिभ्यः (6 / 3 / 69) ईयः, सर्वत्र निपातनात् नकारस्य न अकारः // 28 / / अन्स्व रे // 3 / 2 / 129 //

Loading...

Page Navigation
1 ... 299 300 301 302 303 304 305 306 307 308 309 310