Book Title: Madhyam vrutti vachuribhyamlankrut Siddhahemshabdanushasan Part 01
Author(s): Kshamabhadrasuri, Ratnajyotvijay
Publisher: Ranjanvijayji Jain Pustakalay

Previous | Next

Page 300
________________ 293 श्रीसिद्धहेमशब्दानुशासने तृतीयाध्यायस्य द्वितीयः पादः अन्यद्रागः // 12 // .. . ईयकारके // 3 // 2 // 121 // अन्यशब्दादीयप्रत्यये कारके चोत्तरपदे दोतः स्यात् / अन्यदीयः, अन्यदीयं, अन्यत्कारकं // 121 // अ० ईयकारकेति पृथग् योगादषष्ठीतृतीयेति निवृत्तम् / / 121 // सर्वादिविष्वग्देवाड्डद्रिः क्व्यश्चौ // 3 / 2 / 122 // सर्वादेविष्वग्देवाभ्यां च परतः किबन्तेऽञ्चावुत्तरपदे डद्रिरन्तः स्यात् / सर्वव्यङ् सर्वद्रीचः सर्वद्रीचा सर्वद्रीची विष्वव्यङ् देवव्यङ् / सर्वादिविष्वग्देवादिति किम् ? अष्टाचः। कीति किम् ? विष्वगंचनम् // 122 // ___ अ० सर्वव्यङ् इत्यादि / सर्व 'अञ्चूगतौ' च अञ्च् / सर्वमश्चतीति सर्वव्यङ् देव अच् / देवमश्चतीति / देवानश्चतीति वा देवव्यङ् क्किप्, एवं अदस् अञ्च अमुमञ्चतीति अदव्यङ् क्विप्, एवं सर्वत्र ‘सर्वादिविष्वग०' (3 / 2 / 122) इत्यनेन शब्दधात्वोरन्तराले डद्रिआदेशः / 'अञ्चोऽनर्चायां' (4 / 2 / 46) इत्यनेन अञ्चेर्नकारलोपः / 'प्रथमा सिः'। दीर्घङयाब् से(१।४।४२)रिति लोपः, विप् अप्रयोगी / 'अचः' / (1 / 4 / 69) इति सूत्रेण अचोनोंतः / ‘पदस्य' (2 / 1 / 89) इत्यनेन चकारलोपः / 'युजञ्चक्रुश्चो नो ङः' (2 / 171) इत्यनेन नकार(स्य)ङकारादेशः / 'इवर्णादेरस्व०' (1 / 2 / 21) त्यनेन डनेरिकारस्य यत्वं, सर्वव्यङ्ः, देवव्यङ्, अदव्यङ् इति सिध्यति / यत्र च प्रथमा औ जस्, तत्र सर्वव्यञ्चौ सर्वव्यञ्चः / एवं देवव्यञ्चौ देवव्यञ्चः पदान्तत्वाभावात् 'युजं चेति' (2 / 1 / 104) न प्रवर्त्तते / यत्र च द्वितीयाशस्टासिङस् / अथवा 'अञ्चः' (2 / 4 / 3) इत्यनेन डी / तत्र सर्वद्रीची, सर्वद्रीचः, सर्वद्रीचः, सर्वद्रीचा, देवद्रीच इत्यादि / 'अच्च प्रागदीर्घश्चे' (2 / 11104) त्यनेन अच्स्थाने चादेशः, द्रि इकारस्य दीर्घः इति विश्वद्रबङ् / 'शूट प्रेरणे' / विमुक्तीति वियू किर दियू अय्च् / वियूमवतीति विश्वङ् / विश्वमवतीति पुनः क्विप् / अथवा विष्वग् इति शब्दोऽव्ययं विष्वगञ्चतीति विष्वद्रयङ् क्विम् / ततो डद्रि, एवं सर्वव्यङ् इतिवत् / वेष्वव्यञ्चौ विष्वव्यञ्चः विष्वद्रीचः विष्वद्रीचा विष्वद्रीची // 122 / / ...... सहसमः सध्रिसमिः // 3 / 2 / 123 // सहसमः स्थाने किंबन्तेऽचौ यथासंख्यं सध्रिसमि इत्यादेशौ भवतः / सध्यङ् सम्यङ् सध्रीचा / कीति किम् ? सहाञ्चनम् // 123 // अ० सहाञ्च, सहाञ्चतीति सध्यङ् विप् / ततः सध्रि आदेशः / विप् लोपः / 'अञ्चोऽनर्चायां' न लोपः / 'प्रथमा सिः' / 'अचः' (1 / 4 / 69) इति ‘नोंतः' (3 / 4 / 16) 'पदस्य' च् (2 / 1 / 89) लोपः / 'युजञ्चक्रुश्चो नो ङः' (2 / 1 / 71) तस्य ङ् सध्यङ् इति सिद्धम् / एवं सम्यङ् / औशस्टा ङसिङस् ङी सध्यश्चौ सध्यश्चः सध्रीचा सध्रीची एवं सम्यञ्चौ सम्यञ्चः समीचा समीचः 3 समीची अघुट् स्वरे 'अच्च प्राग् दीर्घश्चेति दीर्घः चादेशः / सध्यङ् सध्रीचीनः, सम्यङ् समीचीनः / 'अदिक् स्त्रियां वाञ्चः' (7 / 1 / 107) इति सूत्रेण सध्यन्च सम्यन्च परत इनः प्रत्ययः इति पुल्लिङ्गे एव ज्ञातव्याः // 123 / / तिरसस्तियति // 3 / 2 / 124 // 'अति-अकारादौ किवतेऽञ्चावुत्तरपदे तिरसस्तिरिः स्यात् / तिर्यङ् / अतीति किम् ? तिरश्वा // 124 // 1. सप्तम्या आदिरिति परिभाषया अतीति अकारादावित्यर्थः !

Loading...

Page Navigation
1 ... 298 299 300 301 302 303 304 305 306 307 308 309 310