Book Title: Madhyam vrutti vachuribhyamlankrut Siddhahemshabdanushasan Part 01
Author(s): Kshamabhadrasuri, Ratnajyotvijay
Publisher: Ranjanvijayji Jain Pustakalay

Previous | Next

Page 258
________________ श्रीसिद्धहेमशब्दानुशासने तृतीयाध्यायस्य प्रथमः पादः 251 परमिति न्यायात् त्यदादीनां मिथः सहोक्तौ पाठे यद् यत् परं तत्तदेवैकं शिष्यते / स च यश्च यौ / यश्च एव च एतौ / एष च अयं च एतौ / स च त्वं च युवाम् / तवं च भवांश्च भवन्तौ / अहं च स च त्वं क्पम् / भवांश्च अहं च आवाम् / अहं च कश्च को / बहुलाधिकारात्कचित्पूर्वमपि शिष्यते स च यश्च तौ। अयं च एष च इमौ / त्वं च भवांश्च युवाम् / त्यदादेः कृतैकशेषस्य स्त्रीपुनपुंसकलिङ्गानां युगपदप्रयोगात् पर्यायप्राप्तौ शिष्यमाणलिङ्गप्राप्तौ वा 'स्त्री'नपुंसकानां सहवचने स्यात्परं लिङ्ग' मिति वचनात् (हैमलि० परलिङ्गाधिकारे श्लो० 3) परमेव लिङ्गं भवति / सा च चैत्रश्च तौ। स च देवदत्ता च तौ। तथा सा च कुण्डे पतानि। तथा स च कुण्डं च ते / तच्च चैत्रश्च ते // 120 // - अ० पाठे-सर्वादिगणप्रान्ते त्यद् तद् यद् अदस् इदम् एतद् एक द्वि युष्मद् भवतु अस्मद् किम् त्यदादिरयं गणः। ततोऽस्मिन् त्यदादिगणपाठमध्ये इत्यर्थः / तत् तत् तिष्ठति अन्ये लुप्यन्ते / अत्रोदाहरणयोः स्त्रीपुंल्लिङ्गयोः परं पुंलिङ्गमेव भवति / सा च कुण्डे च तानीत्यत्र स्त्रीनपुंसकयोः परं नपुंसकलिङ्गमेव भवति / स च कुण्डं च ते इत्यादिषु पुनपुंसकयोः परं नपुंसकलिङ्गमेव भवति // 120 // . . भ्रातृपुत्राः स्वसूदुहितृभिः // 3 // 13121 // बहुवचनं पर्यायार्थम् / स्वम्रर्थेन सहोक्तौ भ्रात्रर्थः शब्दः, तथा दुहित्रर्थेन सहोक्तौ पुत्रार्थः शब्द एकः शिष्यते / भ्राता च भ्रातरौ, एवं सौदों, भ्राता च भगिनी च भ्रातरौ, पुत्रश्च दुहिता च पुत्री, एवं (सुतश्च दुहिता च) सुतौ / पुत्रश्च सुता च पुत्रौ // 12 // अं० सोदर्यो बान्धवः, सोदर्यश्च स्वसा च सोदयौं // 121 / / पिता मात्रा वा // 3 / 1 / 122 // मातृशब्देन सहोक्तौ पितृशब्द एको वा शिष्यते / पिता च माता च पितरौ / पक्षे 'मातापितरौ // 122 // अ० मातृशब्दस्य अर्च्यत्वात् पूर्वनिपातः / / 122 / / ___ श्वशुरः श्वश्रूभ्यां वा // 3 // 11123 // श्वभूशब्देन सहोक्तौ श्वशुर एको वा शिष्यते / श्वशुरश्च श्वश्रूश्च श्वशुरौ / पक्षे श्वश्रूश्वशुरौ // 123 // वृद्धो यूना तन्मात्रभेदे // 3 / 1 / 124 // वृद्धः पौत्रादिः, युवा जीववंश्यादिः, वृद्धस्य यूना सहोक्तौ वृद्धवाच्येकः शिष्यते, तन्मात्र एव चेद्भेदो विशेषः स्यात्; यदि प्रकृतिभेदोऽर्थभेदो वाऽन्यो न भवतीत्यर्थः / गार्ग्यश्च गाायणश्च गाग्र्यो / वृद्ध इति किम् ? गर्गश्च गाायणश्च गर्गगाायणौ / यूनेति किम् ? गार्ग्यगौ / तन्मात्रभेदे इति किम् ? गार्ग्यवात्स्यायनौ अत्र प्रकृतिरन्या / भागवित्तिभागवित्तिकौ, अत्र कुत्सा सौवीरदेशत्वं चान्योऽर्थः // 124 // अ० तौ वृद्धयुवानौ मात्रं स्वभावो यस्य भेदस्य स तन्मात्रभेदः तस्मिन्, गर्गशब्दः गर्गस्यापत्यं गार्ग्यः ‘गर्गादेर्यञ्' (6 / 1 / 42) इति वृद्धेऽपत्येऽर्थे यञ्प्रत्ययः गार्ग्यः / तदनन्तरं गार्ग्यस्यापत्यं युवा गाायणः ‘यजिञः' (6 / 1 / 54) 1. भातृपुत्रौ स्वसृदुहितृभ्यामित्यनुक्त्वा बहुवचनेन निर्देशो भ्रात्रादेः पर्यायग्रहणार्थमित्याह-बहुवचनमिति / भ्रातृस्वसृशब्दयोः स्त्रीपुरुषमात्रभेदाभावात् 'पुरुषःस्त्रिया' इत्यस्य न प्रवृत्तिः / 2. मातुरच॑त्वात् 'लघ्वक्षरासखीति' तस्य प्राक् प्रयोगः / 3. श्वश्रूभ्यामिति द्विवचनं जाती धवयोगे च वर्त्तमानयोःश्वश्रवोर्ग्रहणार्थम / 4. गर्गेति अस्य वृद्धप्रत्ययान्तत्वाभावाचूना सहोक्तौ नैकशेषः /

Loading...

Page Navigation
1 ... 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310