Book Title: Madhyam vrutti vachuribhyamlankrut Siddhahemshabdanushasan Part 01
Author(s): Kshamabhadrasuri, Ratnajyotvijay
Publisher: Ranjanvijayji Jain Pustakalay

Previous | Next

Page 260
________________ श्रीसिद्धहेमशब्दानुशासने तृतीयाध्यायस्य प्रथमः पादः 253 सर्वत्र व्यावृत्त्युदाहरणे पुरुषः शिष्यते पूर्वसूत्रेण / 'तन्मात्रभेद इत्येव ? इमौ बलीवर्दाविति व्यावृत्तिाम्येति सूत्रान्ते ज्ञातव्या // 127 // क्लीबमन्येनैकं च वा // 3 // 1128 // क्लीबं नपुंसकं नाम अन्येनाक्लीवेन सहोक्तावेकं शिष्यते, तन्मात्रभेदे क्लीबाक्लीबमात्र एव चेद्भेदः, तचैकं शिष्यमाणमेकार्थ वा भवति, अर्थस्यैकत्वे तद्विशेषणानामपि तथाभावः / शुक्लं च वस्त्रम्, शुक्लश्च कम्बलः तदिदं शुक्लं, ते इमे शुक्ले वा / अन्येनेति किम् ? शुक्लं च 2 शुक्ले / शुक्लं च 3 इमानि शुक्लानि। तन्मात्रभेद इत्येव ? हिमहिमान्यौ, अक्षाश्च देवनादयः, अक्षाणि चेन्द्रियाणि अक्षाक्षाणि / पद्मश्च नागः पद्मा च लक्ष्मीः पद्मं च कमलं पद्मपद्मपद्मानि // 128 // अ० एकार्थे सति नपुंसकत्वं भवतीत्यर्थः-नपुंसकलिङ्गता भवतीत्यर्थः, पक्षे द्विवचनं औ / शुक्लं च वस्त्रं शुक्ला च शाटी तदिदं शुक्लम्, ते इमे शुक्ले वा, शुक्लं च वस्त्रं शुक्लश्च कम्बलः शुक्ला च शाटी, शुक्लं च शुक्लश्च शुक्ला च इति वाक्यं तदिदं शुक्लम्, तानीमानि शुक्लानि वा इत्यपि उदाहरणावली ज्ञातव्या / 'स्यादावसङ्ख्येयः' (3 / 1 / 119) इत्येकशेषः / महद्धिमं हिमानी हिमं च हिमानी च हिमहिमान्यौ / एवं महदरण्यं अरण्यानी अरण्यं च अरण्यानी च अरण्यारण्यांन्यौ / अक्षः पाशः अक्षः शकटावयवः अक्षो बिभीतकः, एतेषु प्रवृत्तिनिमित्तलक्षणोऽर्थभेदोऽप्यस्तीति नैकशेषः // 128 // पुष्यार्थाद्धे पुनर्वसुः // 3 // 1 // 129 // - एकशेषो निवृत्तः / एकमित्यनुवर्त्तते / पुष्यार्थाच्छब्दाढ़े नक्षत्रे वर्तमानात् परो भे एव वर्तमानः पुनर्वसु सहोक्तौ गम्यमानायां सामर्थ्यात् "द्वयर्थः सन्नेकः-एकार्थः स्यात् / पुनर्वसू, तिष्यपुनर्वसू, सिध्यपुनर्वसू, समाहारे तु तिष्यपुनर्वसु इति भवति, पुष्यार्थादिति किम् ? आर्द्रापुनर्वसवः, भ इति किम् ? पुष्यपुनर्वसवो बालाः, सहोक्तावित्येव ? 'पुष्यपुनर्वसवो मुग्धाः // 129 / / अ० 'क्लीबमन्येनैकं च वा पुष्यार्थाढ़े पुनर्वसुश्च नित्यं' इत्येकयोगाऽकरणादेकशेष इति निवृत्तम् / पुष्यपुनवसवो बालका इति, पुष्येण चन्द्रयुक्तेन युक्तः कालः पुष्यः, पुनर्वसुभ्यां चन्द्रयुक्ताभ्यां युक्तः कालः पुनर्वसुः / 'चन्द्रयुक्तात्काले लुप्त्वप्रयुक्ते' (6 / 2 / 6) इति सूत्रेण अण्, चन्द्रयुक्तेत्यनेनैव अण् लुप्यते / पुष्ये जातः पुष्यः, पुनर्वस्वोर्जातो भवो वा ‘भर्तुसन्ध्यादेरण' (6 / 3 / 89) इत्यनेन पुनरपि अण् / बहुलानुराधापुष्यार्थपुनर्वसुहस्तविशाखास्वाते प् (6 / 3 / 107) इति सूत्रेण अण् लुप्यते / पुष्यार्थेत्यत्र अर्थग्रहणं पर्यायार्थम्, तेन तिष्येत्यादि सिद्धम् / समाहारे तु तिष्यपुनर्वसु इति भवति // 129 / / विरोधिनामद्रव्याणां नवा द्वन्द्वः स्वैः // 3 // 11130 // 1. तन्मात्रभेदे इत्येव, इमौ बलीवर्दी इतिपाठो ग्राम्येति सूत्रे इमौ गावावित्यनन्तरं योज्य इति भावः / 2. अक्षाश्चेत्यादौ न क्लीबाक्लीबमात्रभेदोऽपि . तुवाच्यभेदोऽप्यस्तीति नैकशेषः / 3. एकशेषेणैकप्रयोगत्वस्य सिद्धत्वादेकपदमर्थद्वारकम्, तथा च सामान्यार्थावबोधकत्वात् शिष्यमाणस्यैकार्थस्य नपुंसकलिङ्गता सेत्स्यति, सामान्ये नपुंसकत्वस्यौत्सर्गिकत्वादिति भावः / 4. एकशेषे सत्येकार्थाभावे यथा सम्भवं द्विवचन बहुवचनं वेत्यर्थः / 5. द्वयर्थ इति पुष्यश्च पुनर्वसू चेति विग्रहे पुनर्वसुशब्दस्य द्विवचनान्तत्वेन समासानन्तरं बर्थत्वाद्बहुवचने प्राप्ते द्वयर्थतां विधीयमानः एकार्थत्वमनुशास्तीति भावः / 6. पुष्यः पुनर्वसू येषान्ते पुष्यपुनर्वसवो मुग्धाः अत्र न सहोक्तिः किन्तु बहुव्रीहिरिति /

Loading...

Page Navigation
1 ... 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310