Book Title: Madhyam vrutti vachuribhyamlankrut Siddhahemshabdanushasan Part 01
Author(s): Kshamabhadrasuri, Ratnajyotvijay
Publisher: Ranjanvijayji Jain Pustakalay

Previous | Next

Page 262
________________ श्रीसिद्धहेमशब्दानुशासने तृतीयाध्यायस्य प्रथमः पादः 255 विग्रहे कृते इतरेतरयोग एव भवति नैकत्वरूपः समाहार इति भावः / प्लक्षाश्च न्यग्रोधाश्च इति बहुत्वे समासः / एवमग्रेपि द्वयोः पदयोर्मध्यादेकस्यापि पदस्य बहुत्वे समासे कृते / आरण्याः पशवो मृगा इति मृगाणामपि पशुत्वात् 'पशुव्यञ्जनानाम्' (3 / 1 / 132) इत्यनेनैव सिद्धे 'यत्तरुतृणधान्यमृगपक्षिणां बहुत्वे' इत्यत्र मृगोपादानं तद्यदा ग्राम्यपशूनामरण्यपशुभिः सहोक्तिर्भवति तदा एकत्वं मा भूदिति ज्ञापयति, एषाऽवचूरिः 'तरुतृणे' ति सूत्रपाठान्ते ज्ञातव्याः // 133 // सेनाङ्गक्षुद्रजन्तूनाम् // 3 / 1 / 134 // सेनाङ्गानां क्षुद्रजन्तूनां च बहुत्वे वर्तमानानां स्वैर्द्वन्द्वः एकार्थों नित्यं स्यात् / पृथग्योगानवेति निवृत्तम् / अश्वाश्च रथाश्च अश्वरथम्, 'हस्त्यश्वम्, क्षुद्रजन्तवोऽल्पकायाः प्राणिनः आनकुलमिह स्मर्यन्ते / यूकालिक्षम्, दंशमशकम्, स्वैरित्येव ? हस्तिमशकाः // 134 // फलस्य जातौ // 3 / 1 / 135 // फलवाचिशब्दानां बहुत्वे वर्तमानानां जातौ विवक्षितायां स्वैर्द्वन्द्वः एकार्थः स्यात् / बदराणि चामलकानि च बदरामलकम् / जाताविति किम् ? व्यक्तिपरोक्तौ सत्यां मा भूत्, एतानि बदरामलकानि तिष्ठन्ति / स्वैरित्येव ? बदरशृगालाः // 13 // __ अ० व्यक्तिः परं प्रधानं यस्यामुक्तौ सा व्यक्तिपरा / व्यक्तिपरा चासौ उक्तिश्च व्यक्तिपरोक्तिः तस्याम्, २'फलस्य जातौ' इति पूर्वसूत्रे फलशब्दानामेकत्वविधानम् / तच्च अप्राणिपश्चादेः' (3 / 1 / 136) इत्यनेनैव सिद्धम्, फलानामप्राणित्वात् / यत्पुनः ‘फलस्य जातौ' सूत्रं तद्बहुत्वनिवृत्त्यर्थं, बहुत्वमिति ‘फलस्य जातौ' अत्रैव स्थितं नागेतनसूत्रेषु प्रसरति इति पूर्वयोगारम्भात् इत्यक्षरपरमार्थबृहद्धृत्तौ पूर्वयोगारम्भात् जातिविवक्षायां 'अप्राणिपश्चादे' रिति सूत्रं प्रवतते, व्यक्तिविवक्षायां तु यथाप्राप्तम् / / 135 / / ___ अप्राणिपश्वादेः // 3 // 1 // 136 // बहुत्वे इति निवृत्तम् / प्राणिभ्यः पश्चादिसूत्रोक्तेभ्यश्च येऽन्ये 'द्रव्यवाचिनस्तेषां जातौ वर्तमानानां शब्दानां स्वैर्द्वन्द्रः एकार्थः स्यात् / आराशस्त्रि धानाशष्कुलि कुण्डबदरम् / जातावित्येव ? सह्यविन्ध्यौ / प्राण्यादिवर्जनं किम् ? ब्राह्मणक्षत्रियविट्शूद्राः, ब्राह्मणक्षत्रियविट्शूद्रम्, गोमहिषौ, गोमहिषम्, दधिघृते दधिघृतमित्यादि // 136 // अ० आराशस्त्रि, आराशस्त्र्यौ इमे / आरा च शस्त्री च, 'क्लीबे' (2 / 4 / 97) इति ह्रस्वः / धाना च शष्कुली च, युगवस्त्रमित्यपि तरुशैलं इत्यपि / प्राणिपश्वादिजातिवर्जनं किम् ? 'पशुव्यञ्जनानाम्' (3 / 1 / 132) इत्यनेन एकत्वं वा / आदिशब्दात् प्लक्षन्यग्रोधौ कुशकाशौ व्रीहियवौ रुरुपृषतौ हंसचक्रवाकौ अश्वरथौ इत्यत्र 'सेनाङ्ग.' (3 / 1 / 134) इति वा एकत्वम् / सूत्रे अप्राणि इति प्राणिनो द्रव्यस्य पर्युदासेन अप्राणिनोऽपि द्रव्यस्य ग्रहणादिह न भवति रूपरसगन्धस्पर्शाः, उत्क्षेपणावक्षेपणाकुञ्चनप्रसारणगमनानि, अत्र न एकत्वमितरेतरद्वन्द्वः प्रवृत्तः // 136 / / 1. अत्र पूर्वसूत्रे पशुग्रहणादेकवद्भावे प्राप्तेऽनेनैकार्थो नित्यः / 2. बदरामलकादिफलानामप्राणिद्रव्यत्वेनाप्राणिपश्वादेरित्यनेनैवैकत्वविधाने सिद्धे यत्फलस्य जाताविति सूत्रणं तदेतत्सूत्रानन्तरं न बहुत्वपदानुवृत्तिरिति सूचयितुम्, एतत्सूत्रे तु तदस्त्येव, पुनर्योगारम्भात् तस्माद्बहुत्वे वर्त्तमानानां फलवाचिनां जातौ विवक्षितायां स्वैर्द्वन्द्व एकार्थो भवति न व्यक्तिविवक्षायामिति प्रत्यक्षरं यथार्थभूतायां बृहद्वृत्तावुक्तमिति भावः / 3. द्रव्यवाचिन इति सदृग्ग्राहिणं पर्युदासार्थनञमङ्गीकृत्याप्राणिपश्वादेरित्युक्तत्वाल्लभ्यते, न तु गुणक्रियाजातीनामेकवद्भावः / ब्राह्मणेति जाती बहुवचनान्तानामितरेतरयोगः समाहारश्च /

Loading...

Page Navigation
1 ... 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310