Book Title: Madhyam vrutti vachuribhyamlankrut Siddhahemshabdanushasan Part 01
Author(s): Kshamabhadrasuri, Ratnajyotvijay
Publisher: Ranjanvijayji Jain Pustakalay

Previous | Next

Page 245
________________ 238 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवचूरिभ्यामलते अस्वस्थगुणैः // 3 // 1187 / / ये गुणाः स्वात्मन्येवावतिष्ठन्ते न द्रव्ये ते स्वस्थाः, तत्प्रतिषेधेनास्वस्थगुणवाचिभिर्नामभिः षष्ठ्यन्तं नाम न समस्यते / पटस्य शुक्लः / काकस्य कृष्णः / गुडस्य मधुरः / चन्दनस्य सुरभिः / गुणशब्देन च इहलोकप्रसिद्धा रूपरसगन्धस्पर्शा गुणा अभिप्रेताः, ततस्तद्विशेषैरेवायं प्रतिषेधः / तेन प्रक्रियालाघवं बुद्धिकौशलम् इत्यादिषु समासप्रतिषेधो न भवति / अस्वस्थगुणैरिति किम् ? घटवर्ण कन्यारूपम् / बहुलाधिकारात् कण्टकस्य तैक्ष्ण्यमित्यादिषु न समासः, कुसुमसौरभ्यं मुखसौरमभित्यादिषु समासो भवति // 87 // __ अ० ननु द्रव्याश्रयी गुण इति गुणलक्षणम् ततः कथमिदं / सत्यम् / अभिधाव्यापारापेक्षया गुणानां स्वस्थत्वम् / पटस्य शुक्ल इत्यादौ अर्थात् प्रकरणाद्वाऽपेक्ष्यस्य॑ वर्णादेर्निर्ज्ञाने ये इमे शुक्लादयो गुणास्ते पटादेः पटादिसम्बन्धिनः इति सामोपपत्तेः षष्ठीसमासः प्राप्नोति / पटस्य शुक्ल इति / तथा पटस्य शौक्लयम्, काकस्य कार्णम्, गुडस्य माधुर्यमेतेष्वपि उदाहरणेषु शुक्लादेर्गुणस्य शुक्लः पट इत्यादौ द्रव्येऽपि वृत्तिदर्शनात् अस्वास्थ्यमस्त्येव इति षष्ठीसमासः प्रतिषिध्यते / तद्विशेषैरेवेति कोऽर्थः ? शुक्लकृष्णाद्यैः मधुरतिक्ताद्यैः सुरभ्यसुरभिभिः शीतोष्णांद्यैर्गुणैरेव प्रतिषेधः, नान्यैः कौशल्यादिगुणैः षष्ठीसमासप्रतिषेधः / प्रक्रियाया लाघवं इति वाक्यम् / प्रक्रियालाघवम् / बुद्धेः कौशलं बुद्धिकौशलम् / आदिशब्दात् यत्नगौरवम् मतिवैगुण्यम् करणपाटवम् अङ्गसौष्ठवम् पुरुषसामर्थ्यम् हस्तचापलम् वचनमार्दवम् / वचनप्रामाण्यम् उत्तरपदार्थप्राधान्यम् क्रियासातत्यम् वर्तमानसामीप्यम् सत्सामीप्यम् (अधिकरणैतावत्यम्) प्रयोगान्यत्वम् पटहशब्दः नदीघोषः शब्दाधिक्यम् वाङ्माधुर्यम् गोविंशतिः गोत्रिंशत् गोशतम् गोसहस्रम् समाहारैकत्वमित्यादयः / नु कण्टकस्य तैक्ष्ण्यमत्र तैक्ष्ण्यं स्पर्शनेन चक्षुषापि च गृह्यते ततो द्वीन्द्रियग्राह्यत्वात् गुणत्वं नास्ति इति समासनिषेधो न प्राप्नोति / किन्तु समासः कण्टकतैक्ष्ण्यमिति (च) प्रयोगः / सत्यम् / इतिहेतोबहुलाधिकारात् सूरिणोक्तम् / / 87 / / सप्तमी शौण्डायैः // 3 / 1 / 88 // सप्तम्यन्तं नाम शौण्डादिनामभिः सह समस्यते। तत्पुरुषसमासो भवति / पानशौण्डः। अक्षशौण्डः // 8 // अ० शौण्डो मद्यपः / पाने प्रसक्तः शौण्डः पानशौण्डः एवं अक्षेष प्रसक्तः शौण्ड इव अक्षशौण्डः / शौण्डशब्दोऽत्र गौणो व्यसनिनि वर्त्तते / वृत्तौ प्रसक्तिक्रियाया अन्तर्भावादप्रयोगः / शौण्ड धूत कितव व्याल सव्य आयस व्यान सवीण अंतर अधीन पटु पण्डित कुशल चपल निपुण सिद्ध शुष्क पक्क बन्ध इति शौण्डादिगणः / बहुवचनमाकृतिगणार्थम् तेन शिरःशेखरः हस्तकण्टकः आपातरमणीयः अवसानविरसः, पृथिवीविहितः पृथिवीप्रणतः अन्तेगुरुः मध्येगुरुः गलेचोपकः त्वचिसारः, ऋणेऽधमः अधमर्णः, ऋणे उत्तमः उत्तमर्णः इत्यादयः सिद्धाः / / 88 // सिंहाथैः पूजायाम् // 3 // 189 // सप्तम्यन्तं नाम सिंहायैः सह समस्यते पूजायां गम्यमानायाम् तत्पुरुषः / समरे सिंह इव समरसिंहः, एवं रणव्याघ्रः भूमिवासवः कलियुधिष्ठिरः / उपमयाऽत्र पूजा गम्यते / बहुवचनमाकृतिगणार्थम् // 89 // काकाद्यैः क्षेपेः // 3 // 19 // ___ सप्तम्यन्तं नाम काकादिनामभिः सह समस्यते क्षेपे निन्दायाम् तत्पुरुषः / तीर्थे काक इव [वाक्यं] तीर्थकाकः / अनवस्थित एवमुच्यते उपमया चात्र क्षेपो गम्यते / क्षेप इति किम् ? तीर्थे काकस्तिष्ठति /

Loading...

Page Navigation
1 ... 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310