Book Title: Madhyam vrutti vachuribhyamlankrut Siddhahemshabdanushasan Part 01
Author(s): Kshamabhadrasuri, Ratnajyotvijay
Publisher: Ranjanvijayji Jain Pustakalay

Previous | Next

Page 241
________________ 234 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवचूरिभ्यामलङ्कृते इत्यादौ वाक्यमध्ये चतुर्थीविभक्त्यैव तदर्थस्य उक्तत्वात् अर्थशब्दप्रयोगं विना तु पित्रे इदं इति वाक्यं न सम्भवति अतोऽर्थशब्दप्रयोगः / समासस्तु वचनबलाद्भवति // 72 / / पञ्चमी भयाद्यैः // 3 // 73 // पञ्चम्यन्तं नाम भयायैः सह समस्यते / तत्पुरुषः / वृकभयम् // 73 // अ० भयादिगणोऽयम् / भय भीत (भीति) भी भीरु भीलुक निर्गत जुगुप्सुः अपेत अपोढ मुक्त पतित अपत्रस्त इति भयादयः / आकृतिगणश्वायम् / तेन द्वीपान्तरानीतः स्थानभ्रष्टः तात्परः तपर इत्यादि सिद्धम् / बहुलाधिकारादिह न समासः प्रासादात्पतितः चौरादपत्रस्त इति // 73 // तेनासत्त्वे // 3 // 1174 // __ असत्त्वे वर्तमाना या पञ्चमी तदन्तं नाम क्तान्तेन सह समस्यते / तत्पुरुषः / स्तोकान्मुक्तः / 'असत्त्वे ङसेः' (3 / 2 / 10) इति अलुप् / क्तेनेति किम् ? स्तोकान्मोक्षः। असत्त्व इति किम् ? स्तोकाद्वर्द्धितः स्तोकाद् द्रव्यादित्यर्थः // 7 // अ० यतः स्तोकत्वादेनिमित्तत्वात् द्रव्ये धने विशेष्ये स्तोकादिशब्दप्रवृत्तिः सगुणोऽसत्त्वशब्दस्य प्रवृत्तिकारणं असत्त्वमुच्यते / तस्मिन् ईदृशेऽसत्त्वे 'स्तोकाल्पकृच्छ्रकतिपयादसत्त्वे करण' (2 / 2 / 79) इत्यनेन पञ्चमीविभक्तिविहितास्ति / स्तोकान्मुक्तः अल्पान्मुक्तः कृच्छ्रान्मुक्तः कतिपयान्मुक्तः दूरादागतः विप्रकृष्टादागतः अन्तिकादागतः अभ्यासादागतः कृच्छ्राल्लब्धम् इति उदाहरणावली ‘क्तेनासत्त्वे' इति सूत्रे ज्ञातव्या / एषु सर्वत्र 'असत्त्वे डसेः' (3 / 2 / 10) इति सूत्रेण अलुप्समास एव तत्पुरुषः // 74 / / परःशतादिः // 3 // 1175 // ___ पञ्चमीतत्पुरुषे परःशतादिशब्दः साधुः स्यात् / शतात्परे [वाक्यम् ] परःशताः / सहस्रात्परे [वाक्यम्] परःसहस्राः लक्षाल्लक्षाया वा परे [वाक्यम् ] परोलक्षाः। परशब्दस्य पूर्वनिपातः सकारागमश्च निपातनात् // 7 // षष्ठ्ययत्नाच्छेषे // 3 // 1176 // शेषे या षष्ठी तदन्तं नाम नाम्ना सह समस्यते / तत्पुरुषः / चेत् 'स शेषो 'नाथः' (2 / 2 / 10) इत्यादेर्यत्नान भवति / राजपुरुषः / राजगोक्षीरम् राजगवीक्षीरम् / अयत्नादिति किम् ? सर्पिषो नाथितम् / ['नाथः' (2 / 2 / 10)] मातृः स्मृतम् / एधोदकस्योपस्कृतम् ['कृगः प्रति०' (2 / 2 / 12)] / चौरस्योज्जासितम् / ['रुजार्थ०' (2 / 2 / 13)] / शेष इति किम् ? मनुष्याणां क्षत्रियः शूरतमः / गवां कृष्णा संपन्नक्षीरतमा / गोस्वामीत्यादिषु तु अयत्नजा शेषे एव षष्ठी / संघस्य भद्रं भूयादित्यादौ त्वाशिषि न षष्ठ्याः समासः / असामादनभिधानाद्वा // 6 // ___ अ० स शेषो 'नाथः' (2 / 2 / 10) इत्यादेरित्यक्षराणां भावार्थोऽयम् / ‘शेषे' (2 / 2 / 81) इति सूत्रेण या षष्ठी विहिता तया षष्ठ्या सह 'षष्ठ्ययत्ना०' इत्यनेन षष्ठीतत्पुरुषसमासो भवति / परं अयत्नजे शेषे षष्ठीसमासः / अयत्ने इति किम् ? उच्यते / 'नाथः' (2 / 2 / 10) / ‘स्मृत्यर्थदयेशः' (2 / 2 / 11) 'कृगः प्रतियत्ने' (2 / 2 / 12) 'रुजार्थस्याज्वरि०' (2 / 2 / 13) 'जासनाट०' (2 / 2 / 14) / 'निप्रेभ्यो घ्नः' (2 / 2 / 15) / 'विनिमेयद्यूत०' (2 / 2 / 16) उपसर्गादिवः (2 / 2 / 17) / इति णिच्सूत्राप्यं कर्म विकल्पेन भवति / एकत्र व्याप्ये कर्मणि द्वितीया,

Loading...

Page Navigation
1 ... 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310