Book Title: Madhyam Siddhaprabha Vyakaranam Author(s): Mithabhai Kalyanji Publisher: Mithabhai Kalyanji View full book textPage 8
________________ सिद्धप्रभा स्वरान्त पुंलिङ्गाः मध्यम घुट्स्वरे, वृष्णः वृष्णा। नाम्नो नोऽनह्नः पदान्ते लुक् , यूषभ्याम् रितोऽशावत् , इदन्तसखिशब्दस्य शिवर्जिते घुटि ऐत, सखायौ ईडौ वाऽनोऽस्य लुक् , यूष्णि यूपणि / मासनिशासनस्य सखीन् / न नाडिदेत् केवलसखिपतेः, सख्या सख्ये / शसादी लुग्वा, मासः मासान् माभ्याम्, द्वयः / संख्या: खितिवीतीय उर्, खितिखीतीत्येतेभ्यो ङसिङसोरुर् स्यात् चेदे18 सायवेरहस्याहन् डौ वा, द्वन्यहनि द्वयाहि द्वयढे, सायाडि र्यकारः, सख्युः। केवलसखिपतेरौ , सख्यौ, पतयः पत्या व्यहनि / लुगातोऽनापः डीस्याद्यघुट्स्वरे, विश्वपः विश्वपे / पत्यौ / भूपतिना भूपतौ / डत्यन्तः कतिशब्दः / डतिष्णः मुनिः। इदुतोऽस्त्रेरीदूत्, इदुत औता सहेदूतावस्त्रेः, मुनी / संख्याया लुप् जश्शसोः / लुप्यय्वृ लेननत् स्थानिकार्य, ॥जस्येदोत् इदुतः,मुनयः। हस्वस्य गुणः सिनाऽऽमन्त्र्ये / गुणो- | कति कतिभिः कतिपु / बहुवचनान्तः त्रिशब्दः, त्रयः त्रीन् / &रेदोत् ऋइउवर्णानां, हे मुने मुनीन् / टः पुंसि ना इदुतः, त्रिभिः। त्रेस्त्रय आभि, त्रयाणाम् / द्विवचनान्तो द्विशब्दः / मुनिना / जित्यदिति, इदुतोरेदोतावदिति ङिति, मुनये / आद्वेरः, त्यदादीनां द्वान्तानामन्त्यस्य अः स्यात् , द्वौ एदोद्याम् उसिडसोरः, मुनेः 2, अकार उच्चारणार्थः / द्वयोः / किव्वृत्तेरसुधियस्तो, विवन्तवृत्तेरिवर्णोवर्णयोग्बौं डिडौँरिदुतः / डित्यन्त्यस्वरादेर्लक्, स्वरान्तस्य केवलः | स्वरे, वातप्रम्य वातप्रम्या वातप्रम्यि। दीर्घड्याव्यञ्जनात्सेस्वरो व्यंजनान्तस्यान्त्यव्यंजनयुगन्त्यस्वरश्च लुच्यते, मुनौ लुक, बहुश्रेयसी बहुश्रेयस्यः। नित्यदिद्विस्वराम्बार्थानां ह्रस्व मुन्योः मुनिषु / ऋदुशनस्पुरुदंशोऽनेहसश्च शेपसेर्डाः, सिनामन्त्र्ये, हे बहुश्रेयसि। स्त्रीदूतो ङितां दैदासदासदाम् चात्सख्युः, संबोधनवर्यः सिः शेषसिः, सखा / सख्यु- क्रमेण, बहुश्रेयस्यै बहुश्रेयसीनाम् बहुश्रेयस्याम् / धातोरिवर्णी JumGumAINElPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70