Book Title: Madhyam Siddhaprabha Vyakaranam
Author(s): Mithabhai Kalyanji
Publisher: Mithabhai Kalyanji
View full book text
________________ CCC यङ्लुबन्ता : मध्यम निवनतितनादेधुटि क्ङिति लुक्, जङ्गतः जङ्गमति जङ्गन्मि लुक्, गार्गीयति कवीयति / क्यो वा व्यञ्जनाल्लुक्, समिधिता सिद्धप्रभा जङ्गहि अजङ्गमीत् जङ्घन्ति वध्यात् चंचूर्ति चढातः अचं- | समिध्यिता ।क्षुत्तृड्गार्येऽशनायोदन्यधनायम् , अशनायति। खानीत असास्वपीत् सासुप्यात् / रिरौ च लुपि ऋमतश्चाद्रीः, वृषाश्चान्मैथुने स्सोऽन्तः, वृपस्यति / अश्च लौल्ये, चात्स्सो वतीति वरिवृतीति वरीवृतीति वर्ति अवर्वत् अवः अववृतीत् ऽन्तः, दधिस्यति दध्यस्यति / आधाराच्चोपमानादाचारे, // 57 // चरीकर्त्ति चर्कत्तिं चरिकर्ति अरिय॒तः आरति अरियूति आरारीत् चाद् द्वितीयायाः, पुत्रमिव प्रासाद इव चाचरति पुत्रीयति प्रासाअरियारीत् जहीति जाग्रहीति पाप्रष्टि पाप्रच्छन्ः पाप्रश्मः। दीयति च, शिष्यं कुटीं चेत्यर्थः। अमव्ययेत्येवेति इदं काम्यति। मव्यविधिविज्वरित्वरेरुपान्त्येन सहोट् अनुनासिके क्वौ कर्तुः क्विप् गल्भक्लीबहोडात्तु ङित् उपमानादाचारे, राजे-11 धुटि क्ङिति च, मोमवीति / राल्लुक् छ्वोः, तोतोति तोतूर्वति वाचरतीति राजानति होडते / क्यङ् कर्तरुपमानात् , हंसायते। & मोमोर्ति / अहन्पश्चमस्य क्ङिति धुटि दीर्घः, शंशान्तः | सो वा लुक्, पयायते पयस्यते / ओजोऽप्सरसः सो लुक, इति यङ्लुवन्ताः॥ अप्सरायते कुमारायते पाचिकायते कवयति अमालासीत् / / I द्वितीयायाः काम्य इच्छायां वा, इदंकाम्यति स्वः- व्यर्थे भृशादेः स्तोलृक् कर्तुः क्यङ्, भृशायते, उत्सुकचप-14 काम्यति / अमव्ययात्क्यन् च। क्यन्यवर्णस्यः, पुत्रमिच्छ- लपण्डितद्रभद्राः, दुर्मनायते वेहायते उदमनायत औढीयत् / // 57 // ती.ते पुत्रीयति गव्यति / नं क्ये नाम पदं, राजीयति राजीयां- डाच् लोहितादिभ्यः पित्क्यङ् च्व्यर्थे, लोहितायते, अलोचकार दीव्यति कयिति / आपत्यस्य क्यच्च्योर्व्यञ्जनाद्यो हितं लोहितं भवतीत्यर्थः, चर्महर्पगर्वनिद्राकरुणाः / क्यक्षो P unan

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70