Book Title: Madhyam Siddhaprabha Vyakaranam
Author(s): Mithabhai Kalyanji
Publisher: Mithabhai Kalyanji

View full book text
Previous | Next

Page 63
________________ कृदन्ता न्तानन्तकारशनिदोषादि- स्थापास्नाभजतीति अर्धभाक् / मन्वनक्वाकवा शुभंयाः / (661%A5%- मध्यम आयुधादिभ्यो धृगोऽदण्डादेः, चक्रधरः। रजाफलेमलाद्गृहः, कृगः खनट करणे च्च्यर्थेऽच्चेः, अन्धंकरणं / नाम्नो गमः खड्डौ सिद्धप्रभा फलग्रेहिः। किंयत्तहहोरः कृगः, बहुकरः / संख्याहर्दिवावि- च, चात्खः, तुरङ्गः तुरगः तुरङ्गमः / पार्थादिभ्यः शीडोऽत्, आख्याते लाभानिशाप्रभाभाश्चित्रकाद्यन्तानन्तकारबहरुधनुर्नान्दी- पार्श्वशयः / चरेष्टः, कुरुचरी / पुरोऽग्रतोऽग्रेसत्तः, अग्रेसरः / लिपिलिविवलिभक्तिक्षेत्रजङ्घाक्षपाक्षणदारजनिदोषादि- स्थापास्नात्रः कः, शमस्थः / दुहेर्दुघः, कामदुधा / भजो | | नदिवसाहः कृगः, संख्याकरः त्रिकरः / हेतुतच्छीलानु- विण, अर्ध भजतीति अर्धभाक् / मन्वन्क्वनिविच क्वचित्, कूलेऽशब्दादेः, तीर्थकरः, शब्दकारः वैरकारः, कर्मकरः ।क्षेम- शर्म / वन्याङ् पश्चमस्य, विजावा पीवरी कृत्वा शुभंयाः / | प्रियमद्रभद्रात्वाण, क्षेमङ्करः क्षेमकारः, योगक्षेमकरी / मेघ- क्विप् धातोः, पाः वाः कीः / क्वौ इस आसः शासः, मितिभयाभयात्खः, मेघङ्करः अभयङ्करः / प्रियवशाद्वदः, शीः / आङः, आशीः / गमां क्वौ लुक्, जनगत् / छदेप्रियंवदः। कूलाभकरीषात्कषः, अभ्रंकषः। सर्वात्सहश्च चा- | रिस्मन्त्रट् क्वी, धामच्छद् / ऋत्विक् दधृक् उष्णिक् / कर्तु| कषः, सर्वसहा / मन्याण्णिन्, पण्डितं मन्यते बन्धुमिति प-णिन् उपमानात्, सिंह इव नदतीति सिंहनी / अजातेः शीले, ण्डितमानी / कर्तुः खग्, कर्मणः कर्तुः खश्, आत्मानं पण्डितं शीतभोजी / साधौ, चारु नृत्यति चारुनी / ब्रह्मभ्रूणवृत्रा| मन्यते पण्डितमन्यः पण्डितमानी च / बहुविध्वस्तिलात्तु- | द् भूते हनः क्विम्, वृत्रहा / कृगः सुपुण्यपापकर्ममन्त्रदः, अरुन्तुदः / नग्नपलितप्रियान्धस्थूलसुभगायतदन्तात् पदाक्विए भूते, सुकृत् / दृशः क्वनिप् भूते कर्मणः, मेरे च्यर्थेऽच्वेर्भुवः खिष्णुखुक, आढ्यभविष्णुः आढ्यंभावुकः। अद्राक्षीदिति मेरुदृश्वा / सहराजभ्यां कृग्युधेः / सप्तम्या ज 2525 // 63 // -25% - JunGAMdhakTrust PP.ALGuvamasunM.S.

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70