Book Title: Madhyam Siddhaprabha Vyakaranam
Author(s): Mithabhai Kalyanji
Publisher: Mithabhai Kalyanji

View full book text
Previous | Next

Page 67
________________ कृदन्ता मध्यम सिद्धप्रभा आख्याते ङ्, उपदा संधाप्रभा। णिवेत्त्यासश्रन्धघवन्देरनः, कारणा | क्रमः क्त्वि वा दीर्घः, क्रान्त्वा क्रन्त्वा / ऊदितो वेट क्त्वः वेदना वंदना / क्रुत्संपदादिभ्यः क्विप् , क्रुत् क्षुत् त्विट् रुक् क्रमित्वा / जनशो न्युपान्त्ये तादिः क्त्वा कित् वा, रंक्त्वा | शुक् मुद् भृत् गिर स्रक विपद् संसद् समित् / भ्यादिभ्यो वा रक्त्वा विरज्य नंष्ट्वा नष्ट्वा / ऋत्तृषमृषकृशवञ्चथफा सेट क्विप् पक्षे क्तिः, भीः हीः भिद् छिद् दृश् / जनोनिः शापे, क्त्वा वा कित्, न्युपान्त्यथफः, श्रथित्वा श्रन्थित्वा तृपित्वा तर्षिअजननिः। ग्लाहाज्यः, हानिः। पर्यायाहणोत्पत्तौ च णकः, त्वा / क्वा सेट् न कित्, देवित्वा / क्षुधक्लिशकुषगुधमृडभवतः शायिका, अर्हति भक्षिका, उदपादि भाक्षिका, चात्प्रश्ना- मृदवदवसः कित, क्षुधित्वा / लघोर्यपि न णेलुक, प्रशमय्य ख्याने / क्लीबे क्तः, हसितं / अनट् क्लीवे, गमनं / रम्यादि- प्रतिपाद्य / हाको हिः, हित्वा विहाय / यपि हनिमनिवनतिभ्यः कर्तर्यन, कमनः ब्रश्चनः / भुजिपत्यादिभ्यः कर्मा- तनादेलक , निहत्य अवमत्य वितत्य। यमिरमिनमिगमीनां | पादाने, असनं वसनं निर्झरणः / करणाधारे, लिखति अनयेति वा लुक, विरम्य विरत्य / अन्यथैवंकथमित्थमः कृगोऽनर्थकालेखनी, शेतस्मिन्निति शयनं / 'नाग्नि घः करणाधारे, प्रणयः तरुणम् , कथंकारं करोति / शापे व्याप्यात्, चौरंकारमाक्रोप्रत्यक्षः शरः भवः प्रयरः / व्यञ्जनात् घन, वेदः रागः / शति / यावतो विन्दजीवः कात्स्न्ये णम्, यावद्वेत्ति तावद् भुप्राक्षाले तुल्यकर्तके धातोः क्वा, कृत्वा दत्त्वा जित्वा भु- ङ्क्ते यावद्वेदं भुक्ते। चर्मोदरात्पूरेः वृष्टिमान ऊलुक्च, गो क्त्वा लब्ध्वा / अननः क्त्वो या समासे, प्रकृत्य प्रणम्य प्रणि- पदग्रं / शुष्कचूर्णरुक्षात्पिषस्तस्यैव, चूर्णपेषं पिनष्टि / * पत्य विधाय / ज्यश्च यपि न यवृत् , चाद्वेः, प्रज्याय प्राय / / कृग्ग्रहोऽकृतजीवात्, जीवग्राहं गृह्णाति / निमूलात् कपः / R // 67 // Jun G T P.P.AC.Gunratnasur M.S.

Loading...

Page Navigation
1 ... 65 66 67 68 69 70