Book Title: Madhyam Siddhaprabha Vyakaranam
Author(s): Mithabhai Kalyanji
Publisher: Mithabhai Kalyanji

View full book text
Previous | Next

Page 68
________________ छावा समाधान... I0.009 मध्यम हनश्च समूलात्, समूलकापं कपति / करणेभ्यः, अस्युपघातं कृत्वा / साक्षादादिश्व्यर्थे, साक्षात्कृत्य नमस्कृत्य / लोका-का कृदन्तः सिद्धप्रभा हन्ति / स्वस्नेहनार्थात्पुषपिषः। हस्तार्थाद्रहवर्त्तिवृतः। च्छेषस्य सिद्धिः, // आख्याते कर्तुंर्जीवपुरुषानश्वहः / अर्थात्पूःशुषः / व्याप्याचेवात्, जीयाद्विश्वेश्वरो वीरो, भव्येभ्यः शाव्दशास्त्रदः। ॥६८॥18चात्कर्तुः, ओदनपाचं पक्षः जमालिनाशं नष्टः / ऊर्याद्यनु महानन्दाय तत्वार्थवोधाय समवस्तुनाम् // .. करणच्चिडाचश्च गतिः, ऊरीकृत्य पटत्कृत्य कुण्ठीकृत्य लोहिताकृत्य / कारिका स्थित्यादौ / भूषादरक्षेपेऽलंसदसत् / इति मध्यमसिद्धप्रभाट्याकरण: पुरोऽस्तमव्ययं / तिरोऽन्तधौं कृगो नवा, तिरस्कृत्य तिरः / समाप्त CSCOREOGRUNSOOCHORECAREE . SORRECENTEGRESCHOCRAC% // 68 // un Gun ALSAS

Loading...

Page Navigation
1 ... 66 67 68 69 70