Book Title: Madhyam Siddhaprabha Vyakaranam
Author(s): Mithabhai Kalyanji
Publisher: Mithabhai Kalyanji
View full book text
________________ RECEDESCREE मध्यम ष्णुः परिषहान् / उदः पचिपतिपदिमदेः, उन्मदिष्णुः। व्यपाभेर्लषः / संप्राद्वसः / समत्यपाभिव्यभेश्वरः, सिद्धप्रभा | स्थाग्लाम्लापचिपरिमृजिक्षेः स्नुः, स्थास्नुयशो वीरस्य / व्यभिचारी / निन्दहिंसक्तिशखादविनाशिव्याभाषासू-18 आख्याते है मृजौष शुद्धौ, मृजोऽस्य वृद्धिः, परिमाणुः / बसिगृधिधृषि- यानेकस्वराद् णकः, हिंसकः खादकः चकासकः / वृद्भिक्षि क्षिपः क्नुः, अिधृषा प्रागल्भ्ये, धृष्णुः, सै भये, त्रस्नुः / लुण्टिजल्पिकुटाहाकः, भिक्षाकः। जीण्इक्षिविश्रिपरिभू सन्भिक्षाशंसरुः, चिकीर्षुः भिक्षुः आशंसुः / दाद्धसिशद- वमाभ्यमाव्यथ इन्, जयी दरी अभ्यमी / सृघस्यदो ते सदो रुः, पिञ् बन्धने, सेरुः / शीश्रद्धानिद्रातन्द्रादयि- मरक्, प्रसृमरः। भियो रुरुकलुकं कित्, भीलुकः। सृजीणपतिगृहिस्पृहेरालुः, स्पृहयालुः। सस्रिचक्रिदधिजजिनेमिः। नशष्ट्वरप् , जित्वरः। भंजिभासिमिदो पुरः, जिमिदा शकमगमहनवृषभूस्थ उकण, उपस्थायुको गुरुं / स्नहने, मेदुरः / स्म्यजसहिंसदीपकम्पकमनमो र:, लषपतपदः, उपपादुका, / भूषाक्रोधार्थजुसृगृधिज्वलशु-जसू मोक्षणे, अजस्रं नम्र / तृषिधृषिस्वपो नजिङ्, तृष्णम्। चश्चानः, मण्डनः कोपनः / इडितो व्यंजनाद्यन्तात् , वर्धनः स्थेशभासपिसकसो वरः, ईश्वरः। किप्, भाः धू: विद्युत् जुगुप्सनः / यजिजपिदंशिवदादूको यङन्तात्, वावदूकः / भित् चित् छित् भूः / इति शीले / शंसंस्वयंविप्राद् भुवो| शमष्टका घिनण, क्लमी। युजभुजभजत्यजरंजद्विषदुष- दुः सति, प्रभुः / लूधूसूखनचरसहातेरित्रः, अरित्रं / नीदाद्रुहृदुहाभ्याहनः, योगी त्यागी द्रोही। मथलपः, प्रलापी। शसूयुयुजस्तुतुदसिसिचमिहपतपानहस्त्रद्, नेत्रं मेदूं पाविपरिमात्सर्तेः, प्रसारी। संपरिव्यनुप्रादः, प्रवादी / त्रं नळ् / ज्ञानेच्छाईर्थजीच्छील्यादिभ्यः सत्यर्थे क्तः, // 65 //

Page Navigation
1 ... 63 64 65 66 67 68 69 70