Book Title: Madhyam Siddhaprabha Vyakaranam
Author(s): Mithabhai Kalyanji
Publisher: Mithabhai Kalyanji
View full book text
________________ कृदन्ता सपना दया जिन युपान्त्यप्रत संघाला न जायापन गो मध्यम गुहिदुहिजपो वा, शस्य गुह्य जप्यं | घ्यणाद्याश्च कृत्याः। रजकः / गस्थकः, गाथकः। टना, गायनः। हः कालव्रीह्योः, सिद्धप्रभा लणकतृचौ कर्तरि, पाचकः पक्ता / अच् धातोः, पठः / त्रने हायनः / तिककृती नाम्नि आशिषि, शान्तिः वर्धमानः / न आख्यात वाजेवी, वेता अजिता। अहे तृच, वोढा पदस्य, कारकः जनकः तिकि दीर्घश्च, चात् लुक गमा, यन्तिः / तौ नस्तिकि लुगावे, // 62 // 8/घातकः दायकः / लिहादिभ्योऽच्, लेहः शेषा सेवा मेधा भरा सतिः सातिः सन्तिः। कर्मणोऽण, व्याप्याद्धातोरण, सूत्रधारः। लकन्या / ब्रुवः / नन्द्यादिभ्योऽनः, नन्दनः मदनः दूषणः सा- शीलिकामिभक्ष्याचरीक्षिक्षमोणः, बहुक्षमा। सुराशीधी धनः शोभनः रमणः कर्तनः तपनः दहनः यवनः पवनः दमनः | | पिबष्टक, सुरापी / आतो डोऽहावामः कर्मणः, पाणित्रं / सूदनः नाशनः भीषणः / ग्रहादिभ्यो णिन् , ग्राही स्थायी समः ख्यः, गोसंख्यः / दश्चाङः, प्रियाख्यः / प्राज्ज्ञश्च, चाद् & उत्साही निश्रावी शायी रक्षी वादी वासी / नाम्युपान्त्यप्री- दश्चडः, पथिप्रज्ञाप्रपाप्रदः स्तनप्रधायः। संपूर्वा घटिहनेरण, PIकृगृज्ञः कः, बुधः प्रियः गिरः ज्ञः, ज्ञाता / उपसर्गादातो संघाटः संघातः / कुमारशीर्षाणिन् , कुमारघाती। अचित्ते डोऽश्यः, प्रज्यः सुरः / व्याघाघ्र प्राणिनसोः। घ्राध्मापा- | टक्, वातघ्नं / जायापतेश्चिह्नवति, जायाघ्नः पतिघ्नी / ब्रह्माधेदृशः शः, जिघ्र पिबः पश्यः उद्धयी। वा ज्वलादि- दिभ्यः, ब्रह्मघ्नः कृतघ्नः गोघ्नोऽतिथिः / पाणिघताडधौ दुनीभूग्रहास्रोर्णः, दवः दावः आस्रवः / तन्व्यधीश्व- शिल्पिनि। कुक्ष्यात्मोदराद्भृगः खिः, खित्यनव्ययस्यासातः, तानः व्याधः आयः श्वासः म्लायः / नृत्खन्रजः रुपो मश्चान्तः, कुक्षिम्भरिः आत्मम्भरिः। अझैऽच्, पूजारे। धनु| शिल्पिन्यकट् , नर्तकः खनकः / अकदिनोश्च रञ्जर्नलुक, | दण्डत्सरुलाङ्गलाकुशर्टिशक्तितोमरघटाद्हः, घटीग्रहः / PRASHAREKASSISKAASHISHAD प्रिया गिरः ज्ञः, ज्ञाता। प्राध्मापा- टकथा, ब्रह्मघ्नः कृतघ्न JunGunALIA amamurMS

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70