Book Title: Madhyam Siddhaprabha Vyakaranam
Author(s): Mithabhai Kalyanji
Publisher: Mithabhai Kalyanji
View full book text
________________ मध्यम IIद्युष्मदि, अधीष्वाधीष्वेत्येवायमधीते / प्रचये नवा, अधीष्वेत्य- ऋवर्णव्यञ्जनाद् ध्यण, कार्य / तेनिटश्चजोः कगौ घि कृदन्तः सिद्धप्रभा धीध्वे // इति विभक्तिव्यवस्था / इत्याख्यातप्रकरणम् // ति, पाक्यं / उवर्णादावश्यके, लाव्यं / घ्यण्यावश्यके न आख्याते . // अथ कृदन्तप्रकरणं // | कगौ / निप्रायुजः शक्ये, नियोज्यः / णिन् चावश्यका-15 // 61 // धमण्ये चात्कृत्याः, अवश्यंकारी शतंदायी गेयः। आसुयुव| आतुमोऽत्यादिः कृत् / कर्तरि कृत्, विशेषमन्तरा। ब- पिरपिलपित्रपिडिपिदभिचम्यानमो घ्यण, याव्यं आनाम्यं / / हुलं उक्तेऽन्यत्रापि कृत, मोहनीयं दानीयः। व्याप्ये घुरके- त्यजयजप्रवचो न कगौ ध्यणि, त्याज्यं याज्यं प्रवाच्यं / लिमकृष्टपच्यं कर्तरि, भिदुरा भिदेलिमाः कृष्टपच्या वा शा- न्यङ्गमेघादयो निपातात् / तव्यानीयौ, शयितव्यं शयलयः / श्लिष्शीस्थासवमजनरुहजृभजेः क्तः कर्तरि वा, नीयं / य एच्चातः, अनता स्वराद्यःआतश्चैत्, देयं जेयं / श्लिष्टः शयितः स्थितः रूढः / ऋल्वादेरेषां तो नोमः / शकितकिचतियतिशसिसहियजिभजिपवर्गाद्यः, शक्यं स्वरात्कृतो नो णः, जीर्णः / आरम्भे यः क्तः सोऽप्यत्र, प्र- शस्यं तप्यं गम्यं, याज्यं भाज्यं चापि / यममदगदोऽनुप६ कृतः कटं / गत्यर्थाकर्मकपिबभुजेः, यातास्ते, पठितो भवान् , सर्गात्, गद्यं / क्षय्यजय्यौ शक्तौ / क्रय्यः क्रयार्थे / वर्योसे पयः पीता, अन्नं भुक्ताः। अद्यर्थाचाधारे चाद्गत्यर्थादेः, इदं पसर्यावद्यपण्यमुपेयर्तुमतीगटविक्रेये / दृवृरस्तुजुषेति तेषां यातं, इदं तेषां जग्धं / क्त्वातुमम्भावे सोऽप्यत्र / भीमा- शासः क्यप् / हस्वस्य तः पित्कृति, आदृत्यः अधीत्य: दयोऽपादाने / संप्रदानाचान्यत्रोणादयः, चादपादानात् / / शिष्यः। ऋदुपान्त्यादकृपिच्चः , वृत्यं / कृवृषिमृजिशंसि-18 RRCASSASSA5% // 61 // P.P.AC.Guhratnasur M.S. un Gun Aaradhak Trust

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70