Book Title: Madhyam Siddhaprabha Vyakaranam
Author(s): Mithabhai Kalyanji
Publisher: Mithabhai Kalyanji
View full book text
________________ णक्रियया तिरिमाको म अपि संयतः मध्यम क्रियते कटः स्वयम् / न कर्मणा बिच योगे, अदुग्ध गौः पयः / सप्तम्यर्थे क्रियात्तिपत्तिः, दृष्टोऽभविष्यदभोक्ष्यत / क्षेपेऽपि-15 कर्म कर्तरी सिद्धप्रभा स्वयम् / स्वरदुहोवा बिच्, अकृताकारि वा कटः, अदुग्धादोहि जात्वोर्वर्तमाना, अपि जन्तून् हिनस्ति धिग् गहामहे / कथआख्यात चा स्वयं गौः। णिस्नुश्यात्मनेपदाकर्मकात् जिच् न, पचन्तं | मि सप्तमी च वा क्षेपे, कथं मांस भक्षयेत् भक्षयति वा धिग-12 // 6 // प्रायुक्तेत्यपीपचत् प्रास्नाविष्ट, करणक्रियया क्वचित् ञ्यादीनि, न्याय्यमेतत् / अश्रद्धामर्षेऽन्यत्रापि, न संभावयामि तत्रभवा | परिवारयन्ते कण्टकाः स्वयं वृक्षं // इति कर्मकतरिनाकिया // नदत्तं गृह्णीयाग्रहीष्यति वा / जातुयद्यदायदो सप्तम्यश्रद्धा अयदिस्मृत्यर्थे भविष्यन्तीभूतानद्यतने, स्मरासि साधो! मर्षे / क्षेपे च यच्च यत्र / सप्तम्यताप्योढे / सतीच्छा| स्वर्गे स्थास्यामः / हशश्वद्युगान्तःपृच्छये ह्यस्तनी परोक्षा च, द्,ि अपि संयतः सन्नकल्प्यमिच्छेत् / इच्छार्थे सप्तमीप-18 & अगच्छत् जगाम वा किंवाऽद्यतनी पुरादौ,अवात्सुरवसन् ऊपुर्वा ञ्चम्यौ, तपस्यतु तपस्येद्वा भवानितीच्छामि / स्मे पञ्चमी पुरा छात्राः / स्मे च वर्तमाना चात्पुरादावुपपदे, पुरा बसन्ति प्रैषानुज्ञावसरे औ_मौहूत्तिके, उपरि मुहूर्तस्य करोतु स्म पृच्छति स्म / पुरायावतोर्वर्तमाना वय॑ति, पुरा भुक्ते / कटं / अधीष्टौ स्मे, रक्ष स्मानुव्रतानि / शक्काहे कृत्याश्व लोकदाकोनवा. कदा भुक्ते भोक्ष्यते वा / पञ्चम्यर्थहेतौ चात्सप्तमी, वहेच्छेदसूत्रं भवान् वायं भवता वा| माङयद्य वा, आगच्छति सूरिरनुयोगमादत्स्व / सत्सामीप्ये सद्वद्वा तनी, मा च भूत्कोऽपि दुःखितः। सस्मे ह्यस्तनी च, करोन्मा भूते भविष्यति च, अयमागच्छामि / संभावने साध्यासिद्धावपि, स्म वधं, मा कापीरहांसि / धातोः सम्बन्धे प्रत्ययाः, गो-15 समये चेत्प्रयत्नोऽभूदुदभूवन विभूतयः / भूते क्रियातिपतौ मानासीत् / भृशाभीक्ष्ण्ये हिस्वौ यथाविधि तध्वमौ च त SEARS Jhun GunANGA

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70