Book Title: Madhyam Siddhaprabha Vyakaranam
Author(s): Mithabhai Kalyanji
Publisher: Mithabhai Kalyanji
View full book text
________________ मध्यम नवाऽऽत्मने, सुखायति सुखायते / कष्टकक्षकृच्छ्रसत्रगह-। कण्डूयियिपति // इति कण्ड्वादयः // क्रियाव्यतिहारेऽग-18नामधातवः सिद्धप्रभामा नाय पापे क्रमणे क्यङ्, 'कृच्छ्रायते / सुखादेरनुभवे, | तिहिंसाशब्दार्थहसो वहश्चान्योऽन्यार्थे कर्त्तर्यात्मने, आख्याते सुखायते, अलीक कृपण / शब्दादेः कृतौ वा, शब्दं करोतीति व्यतिपुनते व्यतिहरन्ते भारं व्यतिस्ते व्यतिहे व्यतिषीत | // 5 // 18 शब्दायते, वैरकलहवेगयुद्धमेघाः। तपसः क्यन् , तपस्यति / निविशः कर्तर्यात्मने, न्यविशत / उपसर्गादस्योहो| नमोवरिवश्चित्रकोऽर्चासेवाश्चर्ये / चीवरात्परिधानार्जने वा, उदस्यति उदस्यते / उपसर्गादूहो ह्रस्वः, पर्युहति पर्युहते। Pाणिङ्, परिचीवरयते। णिज्बहुलं नाम्नः कृगादिषु। व्यन्त्य- उत्स्वरायुजेरयज्ञतत्पात्रे, उद्युङ्क्ते नियुक्ते / परिव्यवा-10 18 स्वरादेलक्णीष्ठेयसौ, तिलकयति त्रिलोकीम् / पटयति क्रियः, विक्रीणीते / परावेजें:, पराजयते विजयते / उदश्वरः है। दवयति त्वापयति समीचयति प्रशस्ययति / व्रताद् भुजितन्नि- साप्यात्, गुरुवचनमुच्चरते। क्रीडोऽकूजने, संक्रीडते।भुनजो वृत्त्योः, व्रतयति सत्यापयति / श्वेताश्वाश्वतरगालोडिता- त्राणे, भुक्ते ओदनं / हृगो गतताच्छील्ये, पैतृकमनुहरन्ते-10 हरकस्याश्वतरेतकलुक्, श्वेतयति अश्वयति गालोडयति | ऽश्वाः / पूजाचार्यकभृत्युत्क्षेपज्ञानविगणनव्यये नियः, आह्वरयति // इति नामधातवः॥ नयते स्याद्वादे, उपनयते माणवकं कर्मकरान् शिशुं तत्त्वार्थे वा, // 58 // व धातोः कण्ड्वादेर्यक्, कण्डूयति कण्डूयते कण्डूयांचकार। विनयते ऋणं शतं वा। कर्तृस्थामूर्ताप्यात्। वृत्तिसर्गता8 महीङ् पूजायां / मन्तु अपराधे, मन्तूयति / वल्गु माधुर्ये / तिरस् | यने / परोपात् वृत्त्यादौ / वेः स्वार्थे। प्रोपादारम्भे क्रमः, अन्तौ / भिष्णुक उपसेवायां / कण्डवादेस्तृतीयोऽशो द्विः, | उपक्रमते, अंगीकरणेऽपि / नुप्रच्छ आङः, आनुते / गमे। ABTA matur M.S. un Gun IOL

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70