Book Title: Madhyam Siddhaprabha Vyakaranam
Author(s): Mithabhai Kalyanji
Publisher: Mithabhai Kalyanji
View full book text
________________ मध्यम चिस्फुरोर्नवाऽऽत्, चापयति चाययति स्फारयति स्फोरयति / जिघृक्षति / स्वपो णायुः पूर्वस्य, सुष्वापयिषति / सुषुप्सति / सन्नन्त सिद्धप्रभा घटादेर्हस्वो दीर्घस्तु भिणम्परे णौ वा, घटयति / कगेवनू- ऋस्मिपूङञ्जशौकृगृधृप्रच्छः सन आदिरिद्, प्राग्वत् प्रक्रिया: आख्याते 8 जनैष्क्न स्रञ्जः, कगयति जनयति / अमोऽकम्यमिचमः, सनः आत्मने, पिपविपते अरिरिपति चिकरिषति / रमयति, कामयति / पर्यपाभ्यां स्खदः, परिस्खदयति। शमोऽ- स्वरहन्गमो धुटि सनि दीर्घः, चिचीपति चिकीपति दर्शने णौ हस्वो जिणम्परे तु वा दीर्घः, शमयति / ज्वलबल- जिघांसति / तनो वा, तितांसति तितंसति / सनीङश्च गमुतमलग्लास्नावनूवमनमोऽनुपसर्गस्य वा णौ हस्वः, ज्वल-रज्ञाने, चादिणिकोः, अधिजिगांसते जिगमिपति / इवृधभ्रस्ज यति नमयति नामयति / णिति घात् हनः, घातयति / दम्भ,यूर्णभरज्ञपिसनितनिपतिवृद्दरिद्रः सन आदिरिड् णावज्ञाने गमुरिणिकोः, गमयति अध्यापयति णौ सन्डे वा। अनुनासिकेच च्छवः शूट, चारित्व धुटि प्रत्यये च, वेडो गा:, अध्यजीगपत् अध्यापिपत् याययति / उ पिवः दुत्पति दिदेविपति / ऋध इसि सनि वा इहँति अदिधिपति | पीप्य्, अपीप्यत् / इति णिगन्ताः॥ विभ्रक्षति विभःति विभ्रज्जिपति / दम्भो धिप् धीप सि सतुमहादिच्छायां सन्नतत्सनः, भवितुमिच्छति / नामि- नि, धिप्सति धीप्सति / ज्ञप्यापो ज्ञीपीए, ज्ञीप्सति जिज्ञप-18 नोनिट् सन् कित् / ग्रहगुहश्च सनो नादिरिद, चादोः, यिपति / वौ व्यञ्जनादेः सन्चायवः, इदुदुपान्त्यादय्वन्ताद् बुभूपति अवुभूपीत् / रुदविदमुषग्रहस्वपप्रच्छ: सन् च | व्यञ्जनादेः सन् क्त्वा च किद्वा, दिद्युतिपते दिद्योतिपते / कित, चात्क्त्वा / उपान्त्ये नामिन्यनिट् सन् कित्, मिमीमादामित्स्वरस्य सि सनि, मित्सति दित्सति धित्सति / / 5 2-9ARBASACROSHOOLOGAR PP Anan MS un Gun Aaradhak Trust

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70