Book Title: Madhyam Siddhaprabha Vyakaranam
Author(s): Mithabhai Kalyanji
Publisher: Mithabhai Kalyanji
View full book text
________________ मध्यम परस्मैपदं // मगायुज संपर्चने / गुजाः गाः, अध्यजीमपन्यस्य, अतिष्ठित्यान आख्याते // 54 // * HESREISE दः // इति चुरादयो णित कपि, प्रलम्भे चात् , आलापातः स्वार्थ णिग आदात्म मात्योः / शील उपधारणे / रस आस्वादनस्नेहनयोः। मह पूजायां। स्यात, अववेष्टत् अविवेष्टत् / कण वण रण भण शब्दे, अचीकण माणिगन्ता। स्पृह इप्सायां // इति परस्मैपदं॥ मृगण अन्वेषणे / अर्थक अचकाणत, असपुपत / णी क्रीजीङः आः:क्रापयति / अर्थापयति / . याचने / संग्रामङ् युद्धे // इत्यात्मनेपदं // युज संपर्चने / युजा- सत्यार्थवेदस्याः अध्यापयति अध्यापीपत् / णौ सन्डे वा इङो दनवा स्वार्थे णिच्, योजयति योजति / प्रीग तर्पणे। धूग्मीगोनः गाः, अध्यजीगपत / सनि अधिजिगापयिष्यति अध्यापिपयिपति / णी, प्रीणयति / धूग् कम्पने, धूनयति / मार्ग अन्वेपणे / आर्चि तिष्ठतेरिः उपान्त्यस्य, अतिष्ठिपत् / जिघ्रतेरिया, अजिघ्रिपत् पूजायां / विद भाषणे / वद संदीपने / ईर क्षेपे / धृष प्रसहने / अजिघ्रपत् / पातेलः पालयति। लियो नोऽन्तः स्नेहद्रवे / लोल: 31 गहें निन्दने // इति युजादिः // इति चुरादयो णितः / स्नेहद्रवे, लालयति लापयति / लीङ्लिनोऽर्चाभिभवे चाचा प्रयोफव्यापारे णिगवा धातोः, कुर्वन्तं प्रयुक्त इति कारयति | कर्तर्यपि, प्रलम्भे चात, आलापयते / प्रलम्भे गृधिवश्चर्ण-1 अचीकरत् / भूङः प्राप्तौ णिङ्, भावयते / ओर्जान्तस्थाप-रात्मने, गर्धयते / स्मिङः प्रयोक्तुः स्वार्थे णिग आदात्मने वर्गेऽवणे पूर्वस्येःसनः, सन्वदिति अबीभवत् , जावयति अजी- च, विस्मापयते / बिभेतेीष् च, भीषयते भापयते / सिध्यते-1 जवत् अयीयवत् / श्रुम्रदुघुप्लुच्योर्वा, अशिश्रवत् अशुश्रवत् रज्ञाने आः, साधयति / स्कायः स्फाल्, स्फावयति / शदे-ला अशशासत् / पाशाच्छासावेव्याहो योऽन्तो णौ, पाययति रगतौ शात्, शातयति / रुहः पो वा, रोपयति रोहयति / ह्वाययति / णौ ङसनि हो वृत, अजूहवत् / श्वेर्वा, अशूशवत् ऊद् दुषो णी, दूपयति / चित्ते वा, दूषयति दोपयति वा अशिश्वयत्, आर्चिचत् अतत्वरत् अपीपयत्। वा वेष्टचेष्टः पूर्व- चित्तं / णी मृगरमणे रञ्जे! लुक, रजयति मृगः / Jun Gun A S

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70