Book Title: Madhyam Siddhaprabha Vyakaranam
Author(s): Mithabhai Kalyanji
Publisher: Mithabhai Kalyanji

View full book text
Previous | Next

Page 52
________________ HIA ISRCH मध्यम | विदारणे / छिदृग् द्वैधीकरणे / ऊदृग् दीप्तिदेवनयोः / उतृदग् / बन्धने / ग्रही उपादाने, गृह्णाति, गृह्णीतः / व्यञ्जनाच्छ्नाहे-15 परस्मैपदसिद्धप्रभा हिंसानादरयोः / इत्युभयपदं॥ भञ्जो भङ्गे, भनक्ति। मुंज रानः, गृहाण / गृह्णोऽपरोक्षायां दीर्घ इटः, ग्रहीता। पूगतामात्मने आख्याते पालनाभ्यवहारयोः, भोक्ता / अञ्जो व्यक्तिम्रक्षणकान्तिगतिषु, पवने / प्वादेहस्वः शित्यत्यादौ, पुनाति / लूग छेदने / धूम्स // 52 // आनन्। सिचोऽञ्जरादिरिट, आञ्जीत् / शिष्ल विशेषणे, शिण्डि। कम्पे / स्तृग आछादने / वृग् वरणे ॥इत्युभयपदं // ज्या वयो क्यादयः पिष्ल पेषणे / हिसु हिंसायां / / इति परस्मैपदं॥ हानौ / दीर्घमवोऽन्त्यं वृत्,जीनाति / ली श्लेपणे / शृ हिंसायां / __खिदि दैन्ये विदि विचारणे / जिइन्धैङ् दीप्तौ, समिधां- क्रः शृदृप्रः परोक्षायां वा, शशरतुः शश्रतुः। पृ पालनपूरणयोः।। चक्रे // इत्यात्मनेपदं // पित एते रुधादयः॥ दृ विदारणे। गृ शब्दे / इति प्वादिः। ज्ञा ज्ञाने, जानाति / - तनूग विस्तारे, तनोति तनुते / तन्भ्यो वा तथासि मन्थ विलोडने। ग्रन्थ संदर्भ। बन्ध बन्धने / अश् भोजने / Pणोश्च सिचो लुप् न चेट, अतत अतनिष्ट / क्षणू क्षिणूग् मुप स्तेये। पुष पुष्टौ // इति परस्मैपदं // वृङ् संभक्तौ / हिंसायां, अक्षणीत् / घृणूग् दीप्तौ। पणूग् दाने।सनस्तत्रा वा // इत्यात्मनेपदं // इति क्यादयः शितः। नलुकि, असात असत // इत्युभयपदं // वनूङ् याचने / चुर स्तेये / चुरादिभ्यो णिच्, चोरयति, णीत्यादिमनूङ अवबोधे / इत्यात्मनेपदं / इति यितस्तनादयः॥ नां ङे / उपान्त्यस्यासमानलोपिशास्वृदितो डे णौ हस्वः, डुक्रीग् क्रयणे / क्यादेः शिति इना, क्रीणाति क्रीणीते | अचूचुरत् / आमन्ताल्वाय्येत्नावयू णेः, चोरयामास, चोर्यात // 52 // क्रीणते / प्रीन् तृप्तिकान्त्योः / मीर हिंसायां, अमास्त / पिम् / चोरयिता / टकु बन्धने, टङ्कयति टङ्कति, अनित्यो णिच् / अर्क STEIGERACAREROSAS ESTERROR

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70