Book Title: Madhyam Siddhaprabha Vyakaranam
Author(s): Mithabhai Kalyanji
Publisher: Mithabhai Kalyanji

View full book text
Previous | Next

Page 53
________________ मध्यम स्तवने, आर्किकत् / पूज पूजायां / रुज हिंसायां / लुट स्तये / / जिणम्परे तु वा दीर्घः। अतिरीब्लीहीक्नूयिक्ष्माय्यातां णौ चुरादयः | घट्ट सञ्चलने / ओलडु उत्क्षेपे / पीड गहने / भ्राजभासभाष- पुरन्तः, ज्ञपयति अजिज्ञपत् / चर्च अध्ययने। नवगण्युक्ता हिंसाआख्याते दीपपीडजीवमीलकणरणवणभणश्रणहेट लुटलुपलपां श्चि स्वार्थे ण्यन्ताः / कृत अवकल्कने / अम रोगे / भूप / // 53 // नवा णावुपान्त्यस्य हस्खः, अपिपीडत् अपीपिडत् / तड अलङ्कारे / अर्ह पूजायां / मोक्ष असने / घुष विशब्दने, अविश४ आघाते / खुडु भेदे। कडु खण्डने च / मडु भूषायां / श्रण दाने, ब्दार्थस्य घुपेरनित्यो णिच्, जुघुपुः / वश्चि प्रलम्भने / तर्जि अशश्राणत् अशिश्रणत् / चितु स्मृत्यां / कृत संशब्दने। कृतः | संतर्जने / वस्ति गन्धि अर्दने / शम आलोचने / तन्त्रि कुटुम्बकीर्तिः / ऋवर्णस्य * वा णावुपान्त्यस्य, अचीकृतत् अचि- धारणे / मन्त्रि गुप्तभाषणे / स्पशि ग्रहणश्लेषणयोः, अपस्पशत् / कीर्तत् / प्रथ प्रख्याने / स्मृदृत्वरप्रथम्रदस्तृस्पृशेरः असमान- भत्सि संतर्जने / अथ अदन्ता णिच्येव / अङ्क लक्षणे / अतोऽलोपे डे णौ, अपप्रथत् / छद संवरणे / बुध हिंसायां / गर्ध शिति लुक, अङ्कयति / आङ्किकत् / सुख दुःख तत्क्रियायां, गायें / बन्ध संयमने, अवीवधत् / व्यय क्षये / यत्रु सङ्कोचे / अल्लुकः स्थानित्वात् सुखयति / अघ पापकरणे / समाज प्रीति श्वभ्र गतौ / तिल स्नेहने / लक्ष शौचे / तुल उन्माने / सान्त्व सेवनयोः / दण्ड निपातने / गण संख्याने / ईचगणो ङे चादः // 53 // / सामप्रयोगे / लुष हिंसायां / रुष रोपे / पुस अभिमर्दने। पक्षि अजीगणत् अजगणत् / यथादर्शनमन्यत्राचीकथत् / कथ वाक्य परिग्रहे / लक्षी दर्शनाङ्कनयोः // इतोऽर्थविशेषे-ज्ञा मारणादि | प्रबन्धे / स्तन गर्ने / ध्वन शब्दे / भाम क्रोधे / साम सान्त्वने। 51 नियोजनेषु / मारणतोषणनिशाने ज्ञश्च णिच्यणिाच णौ हस्खः, सूत्र सूत्रणे / मूत्र प्रश्रवणे / कुमार क्रीडायाम् / कल संख्यानग JunGun T rust PALM

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70