Book Title: Madhyam Siddhaprabha Vyakaranam
Author(s): Mithabhai Kalyanji
Publisher: Mithabhai Kalyanji

View full book text
Previous | Next

Page 51
________________ 78464 मध्यम प्सीत् / मिल संगमे। मुच्ल मोक्ष। मुचादितृफहफगुफशुभोभा टुमस्जो शुद्धौ। मस्जेः सो नो धुटि, ममथ / मुण प्रतिज्ञाने। तुदादयः सिद्धप्रभा शे नोऽन्तः स्वरात्, मुश्चति अमुचत् / पिची क्षरणे / विद्लु लाभे, चतै हिंसाग्रन्थयोः, चर्तिष्यति चयति / नुद प्रेरणे, अनौत्सीत् / / आख्याते | विन्दति / लुप्ल छेदे / लिपी उपचये, लिम्पति / इत्युभयपदं। तृफ फ गुप्तौ, तृम्फति / स्पृश स्पर्श, स्प्रक्ष्यति स्पक्ष्यति / कृतै छेदने, कृन्तति कर्तिष्यति कर्त्यति / खिद खेदे, खेत्ता // विश प्रवेशे / मृश विचारे, अमाीत् अमृक्षत् / इप इच्छायां, 4 इति मुचादिः॥ मृ प्राणत्यागे / म्रियतेरद्यतन्याशिषि इच्छति एपिता एष्टा / कुट कौटिल्ये / कुटादेर्डिद्वदणित्, चात्मनेपदं, चाच्छिति, म्रियते ममरतुः अमृत मृपीष्ट / कृ क्षेपे। चुकुटिथ / गु पुरीपोत्सर्गे / धु गतिस्थैर्ययोः / णू स्तवने / चुट किरो लवने उपात् स्सडादिः। प्रतेश्च वधे / अपाचतुष्पा- छुट त्रुट छेदने / स्फुर स्फुरणे / निर्नेः स्फुरस्फुलोः पो वा, | दपक्षिशुनि हृष्टान्नाश्रयार्थे / अपस्किरः आत्मने, अपस्किरते | निःष्फुरति / वेर्वा, विष्फुलति / इति परस्मैपदं / इति चकरतुः अकारीत् / गृ निगिरणे / नवा स्वरे यो रोलः, गिलति कुटादयः॥ पृङ् व्यायामे, व्याप्रियते / दृङ् आदरे, आदने / | गीयर्यात् / लिख अक्षरन्यासे | त्वच संवरणे / ओबची छेदने, वञ्ज सङ्गे / स्वञ्जश्वोपसर्गनाम्यादेः पो द्वित्वेऽट्यपि परोदूध वृश्यात् / ऋच्छ इन्द्रियप्रलयमूर्तिभावयोः, आनछ / विच्छ गतौ, क्षायां त्वादेः, अभिपस्वजे / खञ्जनवाऽवित्परोक्षा कित्,11 MI विच्छायेत् / प्रच्छ प्रश्ने, पृच्छति / अनुनासिके च छ्वः शुट | अभिपस्वजे / इत्यात्मनेपदं, इति तुदादयस्तितः॥ बचात् धुडादौ, अप्राक्षीत् पप्रच्छ प्रष्टा / उच्छै समाप्तौ / म्लिच्छ रुधृग् आवरणे। रुधां स्वराच्छ्नो नलुक् च, रुणद्धि रुन्छः | उत्क्लेशे / उच्छु उञ्छे / सृज विसर्गे, ससर्जिथ सस्रष्ठ असाक्षीत् / रुन्छे अरुणत् अरौत्सीत् / विचग पृथग्भावे / युजर योगे / भिदृग् SCEGLIERE SHOESGOSTO %3D JhunGunAKATrue pp. Ac Gunnathanun MS.

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70