Book Title: Madhyam Siddhaprabha Vyakaranam
Author(s): Mithabhai Kalyanji
Publisher: Mithabhai Kalyanji
View full book text
________________ मध्यम वृद्मणौ // ज्वल दीप्तौ, अज्वलत्। कुच संपर्चनकौटिल्यप्रति-| वशवचः सस्वरान्तस्था रवृत्पूर्वा परोक्षायां, इयाज / भ्वादिषु सिद्धप्रभा अष्टम्भविलेखनेषु / पत्ल गतौ / श्वयत्यसूवचपतः श्वास्थवोचप- यजादिवचेः किति परस्या अपि य्वृत्, ईजतुः इयजिथ इयष्ठ / यजादयः आख्याते & प्तमङि, अपप्तत् / क्वथे निष्पाके। मथे विलोडने / पद्ल विशर- व्यग् तन्तुसन्ताने, व्ययति व्ययते / ज्याव्येव्यधिव्यचि णगत्यवसादनेषु, सीदति / सदोऽप्रतेः परोक्षायां त्वादेः षः, व्यथेरिः पूर्वस्य, विव्याय विव्यतुः। व्यस्थव्णवि नात्त्वं, // 45 // | निषीदति / श्रुसदवस्भ्यः परोक्षा वा भूते, निपसाद / शद्ल विव्ययिथ / वेग् संवरणे / वेर्वयू वा परोक्षायाम् , उवाय / / 3 शातने / शदेः शिति कर्तर्यात्मने, शीयते अशादीत् / बुध वेरयो न वृत्, ववौ ववतुः / अविति वाऽयन्तस्य यवृत् , अवगमने। टुबमू उद्गिरणे (बमने), वेमतुः ववमतुः / भ्रमू भ्रान्तौ, यवृत् सकृत्, ऊवतुः / न वयो र यवृत्, ऊयतुः / यवोः प्वय्भ्राम्यति भ्रमति भ्रमतुः बभ्रमतुः / चल कम्पने / बल प्राणन- व्यञ्जने लुक्, उवयिथ उवथ / हेग् स्पद्धाशब्दयोः, ह्वयति ह्वयते। धान्यावरोधयोः। क्रुश आह्वानरोदनयोः। रुह जन्मनि, अरुक्षत् / द्वित्वे हो यवृत् , जुहाव जुहुवतुः / हालिप्सिचोऽद्यतन्यामा | रमि क्रीडायाम् / व्याङ्परे रमः परस्मै, विरमति / पहि सहने / आह्वत् / वात्मनेऽङ् ह्वादेः, आह्वत आह्वास्त / टुवपी चापे, 11 असोङसिवुसहस्सटां परिनिवेः सः षः, परिपहते / उवाप ऊपतुः उप्यात् / वही प्रापणे, उवाह / बोश्वि गतिवृद्धयोः, स्तुस्वाश्चाटि नवा पूर्ववत्पर्यादेः, पर्यपहत पर्यसहत // श्वयति अश्वत् अशिश्वियत् अश्वयीत् / वा परोक्षायङि श्वेत, इतिज्यलादयः॥ शुशाव शिवाय शूयात् / वद व्यक्तायां वाचि, ऊदतुः / 'यजी देवपूजासंगतिकरणदानेषु, यजति अयष्ट / यजादि-दीप्तिज्ञानयत्नविमत्युपसंभाषोपमन्त्रणे बदः कर्त्तर्या /

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70