Book Title: Madhyam Siddhaprabha Vyakaranam
Author(s): Mithabhai Kalyanji
Publisher: Mithabhai Kalyanji
View full book text
________________ -94 1 भ्वादौ मध्यम 18| त्मने, वदते विद्वान्स्याद्वादं / व्यक्तवाचां सहोक्ती, संप्रवदन्ते | आख्यत् / मा माने, अमासिषुः मेयात् / इ स्मरणे, अध्येति [81 सिद्धप्रभा द ग्राम्याः / विवादे वा / वस निवासे, उष्यात् वत्स्यति // इति अधीतः। इको वा स्वरेऽविति शिति यः,अधियन्ति अधीयन्ति। घटादयः आख्याते यजादयः॥ एत्यस्तेर्वृद्धिास्तन्याममाङा, आयन् / इणिकोर्गाऽद्यत॥४६॥ ____घटिष् चेष्टायाम् / व्यथिए भयचलनयोः, विव्यथे / प्रथिए न्यां, अगात् / इण् गतौ, एति / हिणोरप्विति शिति स्वरे || प्रख्याने / म्रदिष् मर्दने / जित्वरिष् संभ्रमे / श्रा पाके / रगे य्वौ, यन्ति अगात् इयाय / इण इय् स्वरे, ईयतुः। आशिषीण शङ्कायाम् / लगे संगे। ज्वर रोगे। ज्वल दीप्तौ // इति | उपसर्गारिकति यि इस्वः, उदियात् / षु प्रसवैश्वर्ययोः / घटादयः // इति भुवादयः॥ उत और्विति व्यञ्जनेद्वेः, सौति / धूग्सुस्तोः परस्मै अथादादिः। अद प्सा भक्षणे, अत्ति / हुधुटो हेधिः, सिच आदिरिट, असावीत् / तु वृत्तिहिंसापूरणेषु / यतुरुस्तोअद्धि अत्तात् / अदश्चाट् शितोदिस्योः, चाद्रुत्पञ्चकात् , आदत् बहुलं व्यञ्जनादौ विति परादिरीत्, तवीति तौति / यु मिश्रणे, 6 आदः / घस्ल सनद्यतनीघनचल्यदः, अघसत् / परोक्षायां यौति / णु स्तुतौ, अनावीत् नुनाव / क्ष्णु तेजने / स्नु प्रस्रवणे, नवा, जघास आद / वा द्विषातोऽनः पुस्, अप्सुः अप्सान् / सुस्नोथ / स्नोरनात्मने स्ताद्यशित आदिरिट , सुस्नविथ / भा दीप्तौ / या प्रापणे / वा गतिगन्धनयोः। ष्णा शौचे, सस्नौ टुक्षुरुकु शब्दे, रौति रवीति अरोपीत् / रुदृ अश्रुविमोचने / 4 // 46 // सस्नतुः।द्रा कुत्सितगतौ / पारक्षणे, अपासीत् पायात् / दाव लवने, रुत्पञ्चकाच्छिदयो व्यञ्जनादेरादिरिद, रोदिति / दिस्यो| अदासीत् / ख्या कथने / शास्त्यसूवक्तिख्यातेरङ् अद्यतन्यां, रीट् रुत्पञ्चकात् , अरोदीत् अरुदत् / जिप्वप् शयने, खपिति SAASEARCARROR FOR Jun Gun A O P.P. A R un M.S..

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70