Book Title: Madhyam Siddhaprabha Vyakaranam
Author(s): Mithabhai Kalyanji
Publisher: Mithabhai Kalyanji

View full book text
Previous | Next

Page 47
________________ REX मध्यम सुष्पाप। स्वयंडे च म्वृत् , चात्किति, सुषुपतुः। अवःस्वपः, धि वा लुक्, चकाधि चकाद्धि अचकात् / सेः स्धाश्च अदादौपरसिद्धप्रभा | निर्दुःसुवेः स्वपः सः पो, न चेद्वोऽन्ते, निःप्वपिति / अन श्वस रुर्वा व्यञ्जनात्, चाल्लुक्, अचकाः अचकाद्वा / शासू अनुशिष्टी, 18 स्मैपदिनः आख्याते ताप्राणने / द्वित्वेऽप्यन्तेऽप्यनितेर्णः, परेस्तु वा, प्राणिति पर्य- शास्ति / इसासः शासोऽब्यञ्जने किति, शिष्टः शासति / // 47 // णिति पर्यनिति अश्वासीत् / जक्ष भक्षणहसनयोः। अन्तोनो लुक् शासस्हनःशाध्यधिजहि हिना, शाधि अशिषत् / वच भाषणे, द्व्युक्तजक्षपंचकाच्छितोऽवितः, जक्षति / एषामीऱ्याञ्जनेऽदः अवक् अवोचत् ऊचतुः / विद् ज्ञाने, वेत्ति / समो गमृच्छि-18 लद्व्युक्तजक्षपञ्चकस्यादः शित्यविति,जक्षीतः। व्युक्तजक्षपञ्चतः प्रच्छिश्रुवित्स्वरत्यतिदृश आत्मने / वेत्तेर्नवाऽऽत्मनेऽन्तो शितोऽवितोऽनः पुस्, अजक्षुः। दरिद्रा दुर्गतौ / इदरिद्रः शित्य- | रत्, सीवद्रते संविदते / तिवां णवः परस्मै वेत्तेर्वा, विवेद / विति व्यञ्जने, दरिद्रितः / श्वश्चातो चाद् व्युक्तजक्षपञ्चकस्य पञ्चम्याः कृग्वाऽऽम् कित् वेत्तेः / वेत्तः किदाम् , विदांकरोतु लुक् शित्यविति, दरिद्रति दरिद्रयात् दरिद्रांचकार औवचनात् वेत्तु अवेद् अवः। हन हिंसागत्योः / यमिरमिनमिगमि-18 ददरिद्रौ / अशित्यस्सन्णकच्णकानटि दरिद्रो लुक, हमिमनिवनतितनादेधुटि किति लुक्, हतः घ्नन्ति / दरिद्र्यात् / दरिद्रोऽद्यतन्यां वा लुक्, अदरिद्रीत् अदरि | हनो रादे! णः, प्रहति / वमि वा, प्रहमि प्रहन्मि / त्रिणवि4 MI द्रासीत् / जागृ निद्राक्षये / व्यञ्जनाद्दे क्सश्च दः, अजागः। घन्, जघान जघ्नतुः। हनो वध आशिष्यत्री, वध्यात् / / जागुर्जिणवि वृद्धिः, जजागार जागरांचकार / जागुः | अद्यतन्यां वा त्वात्मने, अवधीत् / अस भुवि / भास्त्योकिति गुणः, जजागरतुः जागर्यात् / चकास दीप्तौ / सो लुक् शित्यविति, स्तः / अस्तेः सि सलुक् हस्त्वेति, असि / un Gun LMT P.P.AC.Gunvanatur M.S.

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70