Book Title: Madhyam Siddhaprabha Vyakaranam
Author(s): Mithabhai Kalyanji
Publisher: Mithabhai Kalyanji
View full book text
________________ म्वाद्यात्मपदिनः दि हर्षे / ददि दाने, ददा एधि वृद्धौ / प शि विवाधने / भापि च, मध्यम प्रयत्ने, येते / नाङ उपतापैश्वर्याशीप्षु / आशिषि नाथः |ऽस्वरादेरसमानलोपे डे पूर्वस्य, अचीकमत अचकमत / अयि गतौ / सिद्धप्रभाकर्तर्यात्मने, नाथते नाथति / वदुङ् स्तुत्यभिवादनयोः, ववन्दे / उपसर्गस्थायौ रो लः, पलायते / दयायास्कासः परोक्षाया आख्याते लाभदुर सुखकल्याणयोः। स्पदुङ् किश्चिच्चलने / क्लिदुङ् परि- | आम् , अयांचके / दयि दानगतिहिंसादहनेषु / पूर्या दुर्गन्धिवि देवने / मुदि हर्षे / ददि दाने, दददे / हदि पुरिपोत्सर्गे / स्वदि शरणयोः / ताङ् सन्तानपालनयोः। कलि शब्दसंख्यानयोः। // 43 // 4 आस्वादने / षूदि क्षरणे / हादैङ् शब्दे सुखे च / एधि वृद्धौ / पेङ सेवने / परिनिवेः सिवो द्वित्वेऽट्यपि षः, न्यषेवत / काल स्पर्द्धि संघर्षे / दधि धारणे / पनि स्तुती, पनायति पेने। मानि शङ्दीप्तौ / क्लेशि विवाधने / भापि च व्यक्तोक्तौ / संसङ् पूजायाम् / शानदानमानवधात् निशानार्जवविचारवैरूप्ये प्रमादे / कासृङ् शब्दकुत्सायाम् / भासि टुभ्लासि टुभ्रासि स्वार्थे सन् दीर्घश्चतः / सन्यस्य पूर्वस्येः / मीमांसते / टुवेपृ दीप्तौ, भ्रसे बभ्रासे भ्लास्यते भ्लासते / रासृङ् शब्दे / आङ् कपुङ् चलने / त्रपौपि लज्जायाम् , त्रेपे तत्रपे पिपीष्ट शसुङ् इच्छायां। प्रसू ग्लसूङ् अदने / ईहि चेष्टायां / गर्हि कुत्सने / पत्रप्सीष्ट / गुपि गोपनकुत्सनयोः, जुगुप्सते / गल्भि धाष्टर्थे। ऊहि तर्के, उपसर्गादस्योहो वात्मने। उपसर्गादूहो हखः, टभु स्कभु स्तम्भे / रभि राभस्ये / डुलभिष् प्राप्तौ / क्षमौषि समुह्यात् / गाहौङ् विलोडने / दक्षि वृद्धौ शैन्ये च / शिक्षि म सहने, चक्षमिषे चक्षरे / कमू कामनायां / कमर्णिङ्, विद्योपादाने / भिक्षि याच्ञायाम् / दीक्षि मौण्डयेज्योपनयननिय- कामयते / णेरनिट्यशिति लुक् / आद्योऽश एकस्वरो द्विः परो- मव्रतादेशेषु / ईक्षि दर्शने // इत्यात्मनेपदम् // क्षा / असमानलोपे सन्वल्लघुनि डे णौ इः। लघोर्दी?- श्रिग् सेवायाम् , अशिश्रियत् शिश्रिये / णीग् प्रापणे, अनै // 43 // PALMS

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70