Book Title: Madhyam Siddhaprabha Vyakaranam
Author(s): Mithabhai Kalyanji
Publisher: Mithabhai Kalyanji

View full book text
Previous | Next

Page 41
________________ मध्यम |न्ताम् चस्कन्द / पिधु गत्यां / गतौ सेधो न षः, न्यसेधत् | त्यादौ, आचामति / क्रमू पादविक्षेपे / भ्रासभ्लासभ्रमक्रम-12 भ्वादिपरसिद्धप्रभा 1 सिषेध / पिधौ शास्त्रमांगल्ययोः। धूगौदितःस्ताद्यशित आदि- क्लमत्रसित्रुटिलषियसिसंयसेवा श्यः शिति / क्रमो दीर्घः:पटिन आख्याते 8 रिट् वा / अधश्चतुर्थात्तथोधः, असद्धाम् सिषध सेधिता सेद्धा। परस्मै शित्यत्यादौ, काम्यति कामति / क्रमोऽनुपसर्गाद्वा-3 // 41 // 8 स्वनराजभ्राजभ्रासभ्लासो वैर्न च द्विः अवित्परोक्षासेट्थवोः, यमू उपरमे / गमिषद्यम छः शिति, यच्छति अयसीत् / स्यम: स्वेनतुः सस्वनतुः / वन पन संभक्तौ / ये नवा खनिसनिजनेराः | शब्दे / णम प्रह्मत्वे / गम्ल गती, गच्छति / गमहनजनखन थिति, सायात् सन्यात् / गुपौ रक्षणे / गुपौधूपविच्छिपणिप- घसाखरेऽनङि क्ङिति लुगुपान्त्यस्य, जग्मतुः। गमोऽनात्मने 18 नेरायः, गोपायति / अतो ये किति लुक् , गोपाय्यात् गोपा- आदिरिट सादेः, गमिष्यति अगमत् / चर भक्षणे, अचारीत् / / 4 यिता गोपिता गोप्ता / धूप तप संतापे। निसस्तपेऽनासेवायांषः, दल जिफला विशरणे, फेलतुः पफलतुः अफालीत् / शील सनिष्टपति / रप लप जप व्यक्तवचने / जप मानसे व्यक्तोक्तौ माधौ / शूल रोगे / फल निष्पत्तौ / गर्व दरें / ष्ठिवू क्षिवू निरच / सृप्लु गतौ / स्पृशादिसृपो वाऽदन्तो H, सप्ता सर्मा | सने, ष्ठीवति / तिर्वा प्ठिवः पूर्वस्य, तिष्ठेव टिष्ठेव / लदिद्युतादिपुष्यादेः परस्मै अद्यतन्यामङ्, असृपत् / चुबु जीवु प्राणधारणे / गुर्वै उद्यमे / अव रक्षणगतिकान्ति-1 // 41 // वक्त्रसंयोगे / यम जभ मैथुने / जभः स्वरे स्वरान्नोऽन्तः, प्रीतिः। दृश प्रेक्षणे, पश्यति / अः सृजिदृशोऽकिति धुटि H जम्भति। चमू जमू जिमू अदने। ष्ठिवूक्लम्बाचमो दीर्घः शित्य- हशिटो नाम्युपान्त्याददृशोनिटः सक्, अद्राक्षीत् अदर्शन SHASASARSE%

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70