Book Title: Madhyam Siddhaprabha Vyakaranam
Author(s): Mithabhai Kalyanji
Publisher: Mithabhai Kalyanji

View full book text
Previous | Next

Page 39
________________ ARAK मध्यम सिद्धप्रभा आख्याते // 39 // शक्याशीर्य ऋतः, स्रियात् / प्रापणे च, ऋच्छति आर्च्छत् क्षासेट्थवोः, तेकतुः तेकिथ / तकु कृच्छ्रजीवने / उदितः भ्वादिपरआरत् आर्षीत् आर्युः / ऋतोऽत् पूर्वस्य,आर आरतुः / ऋवृव्ये- | स्वरान्नोऽन्तः,तङ्कति अतङ्कीत् ततङ्क तक्यात् / उरवृ शोषणा 4 स्मैपदिनः ऽदः धव इट् , आरिथ / तृ प्लवनतरणयोः, तरति अतारीत् / लमर्थयोः। लघोरुपान्त्यस्य गुणोऽक्ङिति, ओखति औखीत् स्कृच्छृतोऽकि परोक्षायां गुणः / तत्रपफल भजाम् अत एर्न उवोख ऊखतुः / त्वगु गतिकम्पनयोः। लघु शोषणे / शुच च द्विरवित्परोक्षासेट्थवोर, तेरतुः / ऋतां क्ङ्तिीर, तीर्यात् / शोके / क्रुश्च गतौ, चुक्रुश्चतुः क्रुच्यात् / लुश्च अपनयने / अर्च वृतो नवाऽनाशी सिच् परस्मैच, वृत इटो वा दीर्घः, आशीः पूजायां / अञ्चू गतौ च, अश्चति आश्चत् / अनातो नश्चान्त परस्मैसिचः परोक्षायाश्च न, तरीता तरिता / धे पाने, धयति / ऋदाद्यशौसंयोगान्तस्यातः परोक्षायां , आद्भिन्नाद , चादा-12 आत्सन्ध्यक्षरस्य / न शिति,अधासीत् अधात् / धेश्वेर्वा डोऽ- देरस्याः, आनश्च अञ्च्यात् , गतौ अच्यात् / चुचू म्लुचू गतौ / द्यतन्यां, अदधत् दधौ / ध्यै चिन्तायां, ध्यायति अध्यासीत् ऋदिच्छ्विस्तम्भूम्रचूम्लुच गुचूग्लुचूजो वाऽद्यतन्यां परस्मै दध्यौ ध्यायात् ध्येयात् / ग्लै ग्लानौ / म्लै म्लानौ।कै गैरै शब्दे / अङ्, अमुचत् अम्रोचीत् अम्लुचत् अम्लोचीत् / ग्रुचू 4 एथै स्त्यै संघाते च, टयायति अष्टयासीत् दृष्टयौ टचेयात् ष्टथा- ग्लुचू स्तेये, अगुचत् अग्रोचीत् अग्लुचत् अग्लोचीत् / वाछु यात् / तक हसने, तकति / व्यंजनादेोपान्त्यस्यातो घृद्धिः इच्छायाम् / मूर्छा मोहसमुच्छ्राययोः। वज ब्रज गतौ / न शस- | // 39 // सिचि परस्मै, अताकीत् अतकीत् / णिति उपान्त्यस्यातो ददिवादिगुणिनोऽत ए:, ववजतुः / वदवजलः सेटि वृद्धिः, तताकं / अनादेशादेरेकव्यञ्जनमध्येऽत एरवित्परो- सिचि वृद्धिः, अब्राजीत् / अज क्षेपणे च, अजति आजत् / PP.AC.Gunramesun M.S. Jun Gun Arda Trust

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70