Book Title: Madhyam Siddhaprabha Vyakaranam
Author(s): Mithabhai Kalyanji
Publisher: Mithabhai Kalyanji
View full book text
________________ मध्यम 18 जघौ जघ्रिथ जघ्राथ / संयोगादेर्वाऽऽशिष्येरातः, प्रेयात् | समानस्याडिति वृद्धिः, अजैपीत् अजैषुः अजैषीः / जेर्गिः15 भ्वादिपर घायात् घाता। ध्मा शब्दाग्निसंयोगयोः, धमति अधमत् सन्परोक्षयोः / नामिनोऽकलिहलेवृद्धिाङ्गिति, जिगाय & स्मैपदिनः आख्याते अध्मासीत् अध्मासिष्टाम् अध्मासिषुः अध्मासीः अध्मासिष्टं (योऽनेकस्वरेति) जिग्यतुः जिगयिथ जिगेथ / णिद्वाऽन्त्यो // 38 // 18 अध्मासिष्ट अध्मासिषं अध्मासिष्व अध्मासिष्म, दध्मौ ध्मेयात् णव, जिगाय जिगय जिग्यिव / दीर्घश्वियङ्यक्क्येषु च, चात् ध्मायात् ध्माता ध्मास्यति / ष्ठा गतिनिवृत्तौ, तिष्ठति तिष्ठतु / अशिषियि, जीयात् जेष्यति / क्षि क्षये, क्षयतु अझैपीः। कङश्चञ् भाषः सोऽष्ट्यैष्ठिवष्वष्कः पाठे धात्वादेः,अस्थात् / अघोषे पूर्वस्य, चिक्षाय / इदुद्रुशुमु गतौ, अयति / स्वरादेस्तासु शिटो लुक् पूर्वस्य , तस्थौ स्थयात् स्थाता / स्थानिसेध- | अद्यतन्यादिपु वृद्धिः, आयत् / पूर्वस्यास्वे स्वरे इयुत् यवोः, द सिचसजा द्वित्वेऽपि नाम्यादेः षः, अपिनाऽट्यपि, प्रत्यष्ठात् / इयाय ईयतुः इययिथ इयेथ एष्यति / णिश्रिद्रुसुकमः कर्त्त उदः स्थास्तम्भः सलुक्, उनिष्ठति / म्ना अभ्यासे, मनेत् रिङः अद्यतन्याम् , अदुद्रुवत् दुद्रोथ, अशुश्रुवत् / स्मृ चिन्तायां, 8 अम्नासिपम् मम्निव म्नेयात् म्नायात् अम्नास्यत् / दाम् स्मरतु अस्मात् / संयोगादर्तेः परोक्षायां गुणः, सस्मरतुः। दाने, यच्छति अदात् देयात् / नेमादापतपदनदगदवपि- ऋतः तृज्नित्यानिटस्थव इण्न, सस्मर्थ। क्ययङाशीय संयोवहिशमूचिग्यातिद्रातिप्सातिस्यतिहन्तिदेग्धौ अदुरुपस- गादर्तेर्गुणः, स्मर्यात् / हनृतः स्यस्येडादिः, स्मरिष्यति / | गान्तरो रघुर्ने! णः, प्रणियच्छति, अधर्म्यसंप्रदाने आत्मने- सृ गतौ / वेगे सर्तेर्धात् अत्यादौ शिति, धावति / सर्त्यर्तेर्वा- // 38 // ही पदं, दास्या संप्रयच्छते / जि जि अभिभवे,जयति / सिचि परस्मै | ऽद्यतन्यामः / ऋवर्णदृशोऽडि गुणः, असरत् ससर्थ / रिः NCrahaouriM.S.

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70