Book Title: Madhyam Siddhaprabha Vyakaranam
Author(s): Mithabhai Kalyanji
Publisher: Mithabhai Kalyanji

View full book text
Previous | Next

Page 36
________________ RS भ्वादिपरस्मैपदिनः मध्यम भूस्वपोरदुतौ, भुवः पूर्वस्यात् स्वप उः। द्वितीयतुर्ययोः / महोत्सवः। भविष्यन्ती वय॑ति / भविष्यन्ती स्यति सिद्धप्रभा पूर्वी प्रथमतृतीयौ पूर्वस्य, बभूव बभूवतुः बभूवुः / स्क्रऽसव- स्यतस् स्यन्ति स्यसि स्यथस् स्यथ स्यामि स्यावस् स्याआख्यति भृस्तुद्रुश्रुस्रोर्व्यञ्जनादेः, सादिवर्जस्य स्कुश्च परोक्षाया मम् / स्यते स्येते स्यन्ते स्यसे स्येथे स्यध्वे स्ये स्यावहे // 36 // व्यञ्जनादेरिट् , बभूविथ बभूवथुः बभूव बभूव बभूविव बभूविम, | स्यामहे / भविष्यति भविष्यतः भविष्यन्ति भविष्यसि भवि बभूव भरतो योगी। आशी: क्यात् क्यास्ताम् क्यासुस् प्यथः भविष्यथ भविष्यामि भविष्याव: भविष्यामः, मुक्तिभाजो क्यास् क्यास्तम् क्यास्त क्यासम् क्यास्व क्यास्म / सीष्ट भविष्यामस्तत्र कांक्षा यतोऽनघा। सप्तम्यर्थे क्रियातिपत्ती सीयास्ताम् सीरन् सीष्ठास् सीयास्थाम् सीध्वम् सीय क्रियातिपत्तिः, एष्यति हेतुफलभावयोरतिपत्तौ क्रियातिपत्तिः। है सीवहि सीमहि, एतान्याशीः / भूयात् भूयास्ताम् भूयासुः भूतेऽपि क्रियातिपत्तिश्चेत् / क्रियातिपत्तिः स्यत् स्यताम् | भूयाः भूयास्तम् भूयास्त भूयासम् भूयास्व भूयास्म, भूयासम् स्यन् स्यस् स्यतम् स्यत स्यम् स्याव स्याम / स्यत स्येसर्वभावविद् / अनद्यतने श्वस्तनी वय॑ति / श्वस्तनी ता ताम् स्यन्त स्यथास् स्येथाम् स्यध्वम् स्ये स्यावहि स्यातारौ तारस् तासि तास्थम् तास्थ तास्मि तास्वस् महि / अभविष्यत् अभविष्यताम् अभविष्यन् अभविष्यः अभतास्मस् / ता तारौ तारस् तासे तासाथे ताध्वे ताहे | विष्यतम् अभविष्यत अभविष्यम् अभविष्याव अभविष्याम , तास्वहे तास्महे / भविता भवितारौ भवितारः भवितासि भवि- | उपाध्यायोऽभविष्यद्वाचनाऽभविष्यत् / अदुरुपसर्गान्तरोणहितास्थः भवितास्थ भवितास्मि भवितास्वः भवितास्मः, भविता श्वो नुमीनाने, दुर्व|पसर्गान्तरशब्दरपुर्णकारादिहिनुमीनानीनां SROSOCIES AUSESASUR // 36 // P ramasur M.S. Jun Gu

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70