Book Title: Madhyam Siddhaprabha Vyakaranam
Author(s): Mithabhai Kalyanji
Publisher: Mithabhai Kalyanji

View full book text
Previous | Next

Page 34
________________ मध्यम सिद्धग्रभा आख्याते। चात्कः, एककः एकाकी / कुत्सिताल्पाज्ञाते का, अश्वकः।। संज्ञा धातोश्च सा। नवाद्यानि शतृक्वसू च परस्मैपदं, 37 भ्वादिपरत्यादिसर्वादेः स्वरेवन्त्यात्पूर्वोऽक् , सर्वके / वत्सोक्षा- | सर्वासु आख्यातविभक्तिषु आद्यानि नव वचनानि शतृत्वसू च स्मैपदिनः वर्षभाद्धासे पित्तरट् / वैकाद् द्वयोर्निर्धार्य डतरः। यत्त- कृदन्तौ परस्मैपदाख्यानि स्युः। इडिन्तः धातोः कर्तरि आत्मकिमन्यात् , कतरः। असकृत् संभ्रमे पदं वाक्यं वा, नेपदम् / ईगितो धातोरुभयं, फलवति तु कर्त्तर्यात्मनेपदं / हस्त्यागच्छति 2 / सामीप्येऽधोध्युपरि वीप्सायां, गृहे गृहे शेषात्परस्मै / त्रीणि त्रीण्यन्ययुष्मदस्मद्युपपदे स्युः। धार्मिकाः॥ इति तद्धितप्रत्ययाः॥ भू सत्तायाम् / कर्तर्यनद्भयः शव् शिति / एताः शितः, वर्तमानासप्तमीपञ्चमीह्यस्तन्याख्या विभक्तयः शितः।नामिनो अथाख्यातप्रकरणम् गुणोऽक्डिति / शिदवित् ङित् , विद्वर्जः शित् प्रत्ययो ङित् / भवति, तसि शनिमित्तो गुणः, भवतः (लुगस्येति) भवन्ति, ___ क्रियाओं धातुः, आयाद्यन्ता अपि धातवः / न प्रादिर- भवसि भवथः भवथ / मव्यस्याः, अकारस्याकारो मवोः, प्रत्ययः, यस्मात्प्रादेने प्रत्ययः स न धातोरवयवः स्यात्, भवामि भवावः भवामः / योगे परः, स च त्वं च भवथः, स च ततोऽडादिः परः। सति वर्तमाना स्यात् / वर्तमाना तिव त्वं च अहं च भवामः / विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रतस् अन्ति सित् थसू थ मिव वम् मस् / ते आते श्नप्रार्थने सप्तमीपञ्चम्यौ। सप्तमी यात् याताम् युस् अन्ते से आथे ध्वे ए वहे महे, एपामष्टादशानां वर्तमाना- यास् यातम् यात याम् याव याम / ईत ईयाताम् ईरन् Jun Gun C rust ratnasun M.S.

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70