Book Title: Madhyam Siddhaprabha Vyakaranam
Author(s): Mithabhai Kalyanji
Publisher: Mithabhai Kalyanji

View full book text
Previous | Next

Page 32
________________ मध्यम | हिमादेलुः सहे / बलवातादूलः। शीतोष्णतृप्रादालुरसहे। | ऽस्मिन्निति पंचमः। षट्कतिकतिपयात्राट् / चतुरः, चतुर्थः / 3 प्रमाणासिद्धप्रभा शाखादेर्यस्तुल्ये, शाख्यं जघन्यं अग्न्यं / द्रोभव्ये। काक- येयो चलुक च, तुर्यः तुरीयः / द्वेस्तीयः, द्वितीयः। त्रेस्तृ धिकार तद्धिते तालीयादयः, काकतालीयः खलतिबिल्वीयं अन्धवर्तिकं अर्ध- च, तृतीयः। पूर्वमनेन सादेश्येन् , पूर्व कृतः पूर्वी कृतपूर्वी ॥३२॥3|जरतीयं अजाकृपाणीयं घुणाक्षरीयं / वेर्विस्तृते शालशंकटौ / वा / इष्टादेः / तेन वित्त चंचुचणी, न्यायचणः। साक्षाद् संप्रोन्नेः संकीर्णप्रकाशाधिकसमीपे कटः / अवेः संघात- द्रष्टा साक्षी साक्षिणौ / तदस्यास्त्यस्मिन्निति मतुः, गुणाः विस्तारे कटपटं / तदस्य संजातं, दुःखं जातमस्य दुःखितः, सन्ति अस्यास्मिन्वेति गुणवान् मावर्णान्तोपान्त्यापंचमवतारकमूत्रविचारप्रचानिद्राश्रद्धाद्रोहव्याधिरोमाञ्चहर्षगर्वकलंकरा- यान्मतोर्मोवः / भूमनिन्दाप्रशंसासु, नित्ययोगेड-18 | गातृष्मुद्राफलतिलकात् / प्रमाणान्मात्रट ,हस्तः प्रमाणमस्य तिशायने / संसर्गेऽस्तिविवक्षायां, प्रायो मत्वादयो मताः | हस्तमात्र / हस्तिपुरुषाद्वाऽण् / वोर्ध्व दघ्नद्वयसट् / इदं- // 1 // न स्तं मत्वर्थे नाम पदं, शर्मवान् / नोर्यादिभ्यो मतोकिमोऽतुरिय किय चास्य, इयान् कियान् / यत्तदेतदो o वः, भूमिमान् द्राक्षामान् ककुद्मान् ज्योतिष्मान् कान्तिमान् डावादिः, यावान् / यत्तत्किमः संख्याया इतिः, या वसुमान् भानुमान् / शिखादिभ्य इन ,माली कर्मी बली शृंगी है। | संख्याऽस्य यति / अवयवात्तयट, चत्वारोऽवयवा अस्य चतु-| फली मनीषी करुणी उद्यमी / अतोऽनेकस्वरात्, तिलकी / ष्टयं / द्वित्रिभ्यामयट वा, द्वयं त्रयं / संख्यापूरणे डट् , तुन्दादिभ्य इलश्च / वृन्दादारकः / शृंगात् / फलयों-18 // 32 // एकादशः / विंशत्यादेर्वा तमद् / नो मट्, पंच संख्यापूरको- | च्चेनः / मलादीमसश्च, मलिनः मलीमसः / बलवातदन्त SSSSSSSSSSS DuncunaTR

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70