Book Title: Madhyam Siddhaprabha Vyakaranam
Author(s): Mithabhai Kalyanji
Publisher: Mithabhai Kalyanji

View full book text
Previous | Next

Page 31
________________ मध्यम न यि तद्धिते दीर्घः, धुर्यः धौरेयः। अश्चैकादेः चादीनः, | दृढपरिवृढस्य ऋतोर इमनिणीष्ठेयस्सु च / व्यन्त्यस्वरादे भावासिद्धप्रभा 18 एकधुरीणः एकधुरः। धनगणाऋब्धरि, धनं लब्धा धन्यः / लक् इमनादौ, पृथुता पृथुत्वं प्रथिमा पार्थवं / भूलुक् चेव-13 धिकार तद्धिते हृद्यपद्यतुल्यमूल्यवश्यपथ्यवयस्यधेनुष्यगार्हपत्यजन्य- | र्णस्य चात् बहोः, भूमा / प्रियस्थिरस्फिरोरुगुरुबहुतृप्रदी धर्म्य यथास्वार्थ / न्यायार्थादनपेते। तत्र साधी, शरण साधुः र्घवृद्धवृन्दारकस्येमनि च प्रास्थास्फावरगरवहनपद्राघव॥३१॥ शरण्यः / पथ्यतिथिस्वपतेरेयण, स्वापतेयं / पर्षदो ण्यणौ / र्षवृन्द, चाण्णीष्टेयसौ, प्रेमा वृन्दिमा / स्थूलदूरयुवहस्वक्षिसर्वजनाण्ण्येनौ / कथादेरिकण, कथायां साधुः काथिकः प्रक्षुद्रस्यान्तःस्थादेर्लुक् गुणश्च नामिनः इमनादौ, स्थविमा सांग्रामिकः। ण्योऽतिथेस्तदर्थे,अतिथये इदं आतिथ्य। पाद्याये। | दविमा हसिमा क्षोदिमा। वर्णदृढादिभ्यष्ट्यण च वा, शौक्ल्य। हविरन्नभेदापूपादेयों वेदमाद्यर्थे, तण्डुल्यं ताण्डुलिकः / उवर्ण- | पतिराजान्तगुणांगराजादिभ्यः कर्मणि भावे च, राजन्य युगादेयः। तस्मै हितं / भोगोत्तरपदात्मभ्यामीनः / आधिपत्यं / अहंतस्तोन्त् च, आर्हन्त्यं / स्तेनान्नलुक्, स्तेयं है। क्षुभ्नादीनां न णः, आचार्यभोगीनः / ईनेऽध्वात्मनोन स्तैन्यं / प्राणिजातिवयोर्थादञ्। युवादेरण, यौवनं स्थाविरं। नादिलुक्, आत्मनीनः। पंचसर्वविश्वाज्जनात्कर्मधारये, सार्व- | सौष्ठवं मैथुन / य्ववर्णाल्लघ्वादेः भावे कर्मण्यण्त्वतला, शांचं जनीनः / महत्सर्वादिकण माहाजनिकः। सर्वाणो वा, चौरादेः, चौर्य युवता मेधावित्वं / शाकटशाकिनी क्षेत्रे / सार्वः / भावे त्वतल्,शब्दप्रवृत्तिनिमित्तं भावः / त्वते ङ्यापो धान्येभ्य ईनञ् / वोमाभंगतिलाद्यः, तिल्यं / अलाब्वाश्च बहुलं इस्वः, अजत्वं / पृथ्वादेरिमन् वा / पृथुमृदुभृशकृश-1 कटो रजसि, चादुमादेः। कर्णादेर्मूले जाहः / पक्षात्तिः। HOSROSSESSMSASHISH SARAॐ P.P.AC.Gunratnasur M.S. Jun Gun Arda Tu

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70