Book Title: Madhyam Siddhaprabha Vyakaranam
Author(s): Mithabhai Kalyanji
Publisher: Mithabhai Kalyanji

View full book text
Previous | Next

Page 29
________________ मध्यम सिद्धप्रभा तद्धिते रक्ताद्यधिकार // 29 // मधुमान् / मावर्णान्तोपान्त्यापंचमवर्गान्मतोर्मों वः, शरा-। हम् / पारावारादीनः। द्युप्रागपागुदचो यः, दिव्यं उदीच्यः। वती शमीवान् / नहकुमुदवेतसमहिषाडित् तद्वति देशे, ग्रामादीनम् च / दक्षिणापश्चात्पुरसस्त्यण, पौरस्त्यः / महिष्मान् / नडशादादूलः। बलादेर्यः,बल्यं मूल्यं कुल्यं वन्यं / पहिपष्टीकण च / प्रायोऽव्ययस्यापदान्त्यस्वरादेलक, उदितगुरोर्भायुक्तेऽब्दे / पुष्पतिष्यर्याभाणि यलुक्, पौषं बाहीकः बाघ / क्वेहामात्रतसस्त्यच् , कुतस्त्यः कुत्रत्यः / वर्ष / चन्द्रयुक्तात्काले, पौषी / साऽस्य पौर्णमासी, पौषः। भवतोरिकणीयसौ, भावत्कः भवदीयः। परजनराज्ञोऽकीयः, ही देवता साऽस्य, अर्हन्देवताऽस्याहतः जैनः। द्यावापृथिवी- राजकीयः। वा युष्मदस्मदोजीनी युष्माकास्माको चास्य शुनासीराग्निषोममरुद्वद्वास्तोष्पतिगृहमेधादीययौ, शुना- कत्वे तु तवकममकं,यौष्माकाआस्माकीनः तावकीनः मामकः। सीरीयम् शुनासीर्यम् / वायवृतुपित्रुषसो यः। तद्वेयधीते, पश्चादायन्ताग्रादिमः,पश्चिमः आदिमः। मध्यान्मः। अध्यानिरुक्तं वेत्त्यधीते वेति नैरुक्तः। न्यायादेरिकण, नैयायिकः त्मादिभ्य इकण | वर्षाकालेभ्यः, वार्षिकः मासिकः / श्वसपौराणिकः प्राथमिकः। पदकल्पलक्षणान्तक्रत्वाख्यानाख्या- स्तादिः, शौवस्तिकः / द्वारादेः, दौवारिकः / चिरपरुत्परायिकात्, पौर्वपदिकः मातृकाल्पकः सौलक्षणिकः राजयिकः रेस्त्नः। पुरोऽनः। पूर्याहापराहात्तनट् वा / सायंचिरंप्रैयंगुकः / ऋवर्णोवर्णदोसिसुस्शश्वदकस्मात्त इकस्येतो पाहेप्रगेऽव्ययात्। तत्र कृतलब्धक्रीतसंभूतेऽणेयणादयः, लुक , वासवदत्तिकः। प्रोक्तात्, सुधर्मणा प्रोक्तं सौधर्म द्वादशां- मधुरायां कृतं लन्धमित्यादि माथुरं। कुशल माथुरः / पथोगम् / शेषे संस्कृतभक्ष्यान्नादन्यस्मिन् / दूरादेत्यः / उत्तरादा- | sकः, पथकः / भवे, माधुरः / दिगादिदेहांशाद्यः, दिश्यः

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70